Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । मनोरनुखारो धुटि । २।४।४४ यतोऽपैति भयमादत्ते वा मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो तदपादानम् ।
२।४८ विण् ।
४।३।६५ यत् क्रियते तत् कर्म । २।४।१३ मन्यकर्मणि चानादरेऽप्राणिनि । २।४।२५ यथातथयोरसूयाप्रतिवचने । ४।६।१० मों मार्जिः। ३।८।२३ यदुगवादितः।
२।६।११ मस्जिनशोधुटि । ३।५।३१ यन्योकारस्य ।
३।६।३६ मानुबन्धानां हृखः। ३।४।६५ यपि च ।
४।११६० मान्बध्दान्शान्भ्यो दीर्घश्चाभ्यासस्य । ३।२।३ यपि चादो जग्धिः ।
४।१।८२ मायोगेऽद्यतनी। ३।१।२२ यभिरभिलमेर्भात् ।
३।७।२५ मास्मयोगे ह्यस्तनी च । ३।१।२३ यमः संन्युपविषु च ।
४।५।४७ मितनखपरिमाणेषु पचः । ४।३।३६ यममनतनगमां कौ ।
४।१।६९ मिदिभासिभन्जा धुरः। ४।४।४१ यमिमदिगदां त्वनुपसर्गे। ४।२।१३ मिदेः। ३१५।५ यमिरमिनमिगमेर्मात् ।
३१७२६ मिनातिमिनोतिदीडां गुणवृद्धिस्थाने । ३।४।२२ यमिरमिनम्यादन्तानां सिरन्तश्च । ३।७।१० मीनात्यादिदादीनामाः। ४।१।३९ यस्मै दित्सा रोचते धारयते मुचादेरागमो नकारः खरादनि
वा तत् संप्रदानम् । २।४।१० विकरणे। ३।५।३० यस्याननि ।
३।६।४८ मुहादीनां वा।
२।३।४९ यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य मूर्ती घनिश्च । ४।५।५८ यिन् आयिषु ।
३।६।४५ मृषः क्षमायाम् ।
४।१।१६ याकारौ स्वीकृतौ ह्रखौ क्वचित् । २।५।२७ मेङः।
४।६।२ याचिविछिप्रछियजिस्खपिरक्षियतां नङ्। ४।५।६९ मोऽनुखारं व्यञ्जने। १।४।१५ याम् युसोरियमियुसौ ।
३।६।६५ मो नो धातोः। ४।६।७३ यावति विन्दजीवोः।
४।६।१२ नो मनः।
३।६।७४ याशब्दस्य च सप्तम्याः। ३।६।६४ यः करोति स कर्ता। २।४।१४ यिन्यवर्णस्य ।
३१४७८ य आधारस्तदधिकरणम् । २।४।११ युगपद्वचने परः पुरुषाणाम् । ३।१।४ य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य । ३।४।५८ युग्यं पत्रे ।
४।२।३३ यच्चार्चितं द्वयोः ।
२।५।१३ युजभजभुजद्विषद्रुहदुहदुषाङ्क्रीडत्यजानुरुधायज्ञे समि स्तुवः ।
४।५।१८ ड्यमाङ्यसरन्जाभ्यानां च । ४।४।२२ यणाशिषोर्ये ।
३।४।७४ युजिरुजिरन्जिभुजिभजिभन्जिसन्जियणाशिषोर्ये ।
३।६।१३ त्यजिभ्रस्जियजिमस्जिसृजिनिजियण च प्रकीर्तितः। २।६।१४ विजिखन्जेर्जात् ।
३२७२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208