Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 200
________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । मनोरनुखारो धुटि । २।४।४४ यतोऽपैति भयमादत्ते वा मन्त्रे श्वेतवहुक्थशंसपुरोडाशावयजिभ्यो तदपादानम् । २।४८ विण् । ४।३।६५ यत् क्रियते तत् कर्म । २।४।१३ मन्यकर्मणि चानादरेऽप्राणिनि । २।४।२५ यथातथयोरसूयाप्रतिवचने । ४।६।१० मों मार्जिः। ३।८।२३ यदुगवादितः। २।६।११ मस्जिनशोधुटि । ३।५।३१ यन्योकारस्य । ३।६।३६ मानुबन्धानां हृखः। ३।४।६५ यपि च । ४।११६० मान्बध्दान्शान्भ्यो दीर्घश्चाभ्यासस्य । ३।२।३ यपि चादो जग्धिः । ४।१।८२ मायोगेऽद्यतनी। ३।१।२२ यभिरभिलमेर्भात् । ३।७।२५ मास्मयोगे ह्यस्तनी च । ३।१।२३ यमः संन्युपविषु च । ४।५।४७ मितनखपरिमाणेषु पचः । ४।३।३६ यममनतनगमां कौ । ४।१।६९ मिदिभासिभन्जा धुरः। ४।४।४१ यमिमदिगदां त्वनुपसर्गे। ४।२।१३ मिदेः। ३१५।५ यमिरमिनमिगमेर्मात् । ३१७२६ मिनातिमिनोतिदीडां गुणवृद्धिस्थाने । ३।४।२२ यमिरमिनम्यादन्तानां सिरन्तश्च । ३।७।१० मीनात्यादिदादीनामाः। ४।१।३९ यस्मै दित्सा रोचते धारयते मुचादेरागमो नकारः खरादनि वा तत् संप्रदानम् । २।४।१० विकरणे। ३।५।३० यस्याननि । ३।६।४८ मुहादीनां वा। २।३।४९ यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य मूर्ती घनिश्च । ४।५।५८ यिन् आयिषु । ३।६।४५ मृषः क्षमायाम् । ४।१।१६ याकारौ स्वीकृतौ ह्रखौ क्वचित् । २।५।२७ मेङः। ४।६।२ याचिविछिप्रछियजिस्खपिरक्षियतां नङ्। ४।५।६९ मोऽनुखारं व्यञ्जने। १।४।१५ याम् युसोरियमियुसौ । ३।६।६५ मो नो धातोः। ४।६।७३ यावति विन्दजीवोः। ४।६।१२ नो मनः। ३।६।७४ याशब्दस्य च सप्तम्याः। ३।६।६४ यः करोति स कर्ता। २।४।१४ यिन्यवर्णस्य । ३१४७८ य आधारस्तदधिकरणम् । २।४।११ युगपद्वचने परः पुरुषाणाम् । ३।१।४ य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य । ३।४।५८ युग्यं पत्रे । ४।२।३३ यच्चार्चितं द्वयोः । २।५।१३ युजभजभुजद्विषद्रुहदुहदुषाङ्क्रीडत्यजानुरुधायज्ञे समि स्तुवः । ४।५।१८ ड्यमाङ्यसरन्जाभ्यानां च । ४।४।२२ यणाशिषोर्ये । ३।४।७४ युजिरुजिरन्जिभुजिभजिभन्जिसन्जियणाशिषोर्ये । ३।६।१३ त्यजिभ्रस्जियजिमस्जिसृजिनिजियण च प्रकीर्तितः। २।६।१४ विजिखन्जेर्जात् । ३२७२० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208