Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 198
________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः। २।५।५ पुरोऽग्रतोऽग्रेषु सर्तेः । ४।३।२० पन्थिमन्थ्युमुक्षीणां. सौ। २२।३५ पुवः संज्ञायाम् । ४।४।६४ पफयोरुपध्मानीयं न वा। १।५।५ पुषादिद्युतालुकारानुबन्धार्तिसर्लिपररूपं तकारो लचटवर्गेषु । १।४।५. शास्तिभ्यश्च परस्मै । ३।२।२८ परावरयोगे च । ४।६।४ पुष्यसिध्यौ नक्षत्रे । ४।२।३२ परिक्लिश्यमाने च । ४।६।३८ पूक्लिशोर्वा । ४।६।८९ परिचाय्योपचाय्यावग्नौ । ४।२।४३ पूझ्यजोः शानङ् । ४|४८ परिन्योर्नीणो ताभ्रेषयोः । ४।५।३७ पूर्व वाच्यं भवेद्यस्य सोऽव्ययीभाव. परिवृढदृढौ प्रभुबलवतोः। ४।६।९५ इष्यते। २।५।१४ परोक्षा। ३।१।१३ पूर्वपरयोरर्थोपलब्धौ पदम् । १।१।२० परोक्षा। ३।१।२९ पूर्ववत् सनान्तात् । ३।२।४६ परोक्षायां च । ३।५।२० पूर्वे कर्तरि । ४।३।२१ परोक्षायामगुणें । ३।६।१४ पूर्वोऽभ्यासः । ३।३।४ परोक्षायामभ्यासस्योभयेषाम् । . . ३।४।४ पूर्वो हवः । १।१।५ परोक्षायामिन्धिश्रन्थिग्रन्थिदन्भीनामगुणे।३।६।३ प्यायः पिः परोक्षायाम् । ३।४।११ परो दीर्घः। १।१।६ प्यायः पीः खाङ्गे । ४।१।४३ परौ डः। ४।५।६२ प्वादीनां हृखः। ३।६।८३ परौ भुवोऽवज्ञाने । ४।५।३३ प्रकारवचने तु था। २।६।३८ परौ यज्ञे। ४।५।२७ प्रकृतिश्च खरान्तस्य । २।५।३ परौ सृदहोः। ४।४।२६ प्रच्छादीनां परोक्षायाम् । ३।४।१९ पर्यपाड्योगे पञ्चमी । २।४।२० प्रच्छेश्छात् । ३।७।१९ पर्यायाहर्णेषु च । ४।५।८९ प्रतेश्च । ४।१।४७ पाणिघटाडघौ शिल्पिनि । ४।३।५६ प्रत्ययः परः। ३।२।१ पातेोऽन्तः। ३।६।२३ प्रत्ययलुकां चानाम् । ४।१।४ पात्पदं समासान्तः। २।२।५२ प्रथमा विभक्तिर्लिङ्गार्थवचने । २।४।१७ पाधोर्मानसामिधेन्योः। ४।२।३८ प्रयोगतश्च । ३।१।१७ पुंवद्भाषितपुंस्कानूङपूरण्यादिषु स्त्रियां प्रवचर्चिरुचियाचित्यजाम् । ४।६।६० ___तुल्याधिकरणे। २।५।१८ प्रश्नाख्यानयोरिञ् च वा। ४।५/९० पुंसि संज्ञायां घः। ४।५।९६ प्रस्त्यः संप्रसारणम् । ४।१।४५ पुंसोऽन्शब्दलोपः। २१२।४० प्राडोनियोऽसंमतानित्ययोः खरवत् । ४।२।३९ पुरंदरवाचंयमसर्वसहद्विषंतपाश्च । ४।१।२९ प्राद् गृहैकदेशे घञ् च । ४।५।५९ पुरुषे तु विभाषया । २।५।१६ पुत्रुसृल्वां साधुकारिणि । ४।२।६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208