Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमण सूाचः।
नाम्नि प्रयुजमानेऽपि प्रथमः । ३।१।५ निष्ठायां च ।
४।६।८८ नाम्नि वदः क्यप् च । ४।२।२० .निष्ठेटीनः ।
४|११३६ नाम्नि स्थश्च ।
४।३।५ नीदाशसुयुयुजस्तुतुदसिसिचमिहपनाम्यजातौ णिनिस्ताच्छील्ये। ४।३।७६ तदंशनहां करणे । ४।४।६१ नाम्न्यादिशिग्रहोः। . ४।६।४१ नुः खादेः ।
३।२।३६ नाम्यन्तयोर्धातुविकरणयोर्गुणः। ३।५।१ नृ वा ।
२।३।२८ नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु
नेटि रधेरपरोक्षायाम् । ३।५।३६ धो ढः।
३।८।२२ नोऽन्तश्चछयोः शकारमनुखारपूर्वम् । ११४८ नाम्यन्तानामनिटाम् ।
३।५।१७ नोर्वकारो विकरणस्य । । ३।४।६० नाम्यन्तानां यणआयियिन्आशीश्वि- नोर्विकरणस्य ।
३।४।५७ - चेक्रीयितेषु ये दीर्घः। ३।४७० नोश्च विकरणादसंयोगात् ।। ३।४।३६ नाम्यादेर्गुरुमतोऽन्छः। .. ३।२।१९ नौ गदनदपठखनाम् । ४।५।४८ नाम्युपधप्रीकृगृज्ञां कः। ४।२।५१ नौ ण च ।
४५.४३ नाल्विष्ण्वाय्यान्तेनुषु । ४।११३७ नौ निमिते।
४१५/६३ नावस्तायै विषाद्वध्ये तुल्या संमिते
नौ वृञः।
४।५।२१ - ऽपि च । तत्र साधौ यः । २।६।९ न्यवादीनां हश्च घः । ४।६।५७ नाव्ययेनानमा । ४।२।५ पः पिबः ।
३२६७० निजिविजिविषां गणः सार्वधातुके । ३।३।२३ प इत्युपध्मानीयः ।
१।१।१८ नित्यं शतादेः ।
२।६।२२ पचिवचिसिचिरिचिमुचेश्चात् । ३७११८ निन्दहिंसक्तिशखादानेकखरविनाशि
पञ्चमी ।
३३१।२६ व्याभाषासूयां वुञ्। ४।४।२८ पञ्चमे पञ्चमांस्तृतीयान्न वा । १।४।२ निप्राभ्यां युजः शक्ये । ४।६।६२ पञ्चमोपधाया धुटि चागुणे । ४।१।५५ निमित्तात्प्रत्ययविकारागमस्थः
... पञ्चम्यनुमतौ ।
३।१।१८ सः षत्वम् । ३।८।२६ पञ्चम्यास्तस् ।
२।६।२८ निमूलसमूलयोः कषः। ४।६।१६ पञ्चादौ घुट् ।
२॥१॥३ नियोऽवोदोः। ४।५।१६ पणः परिमाणे नित्यम् ।
४/५/५० नियो डिराम् ।
२।२।७७ पण्यावद्यवर्या विक्रेयग-निरोधेषु ।। ४।२।१५ निरभ्योः पूल्वोः। ४।५।१७ पतिरसमासे ।
२।२।२ निर्धारणे च । २।४।३६ पतेः पप्तिः।
३।६।९६ निर्वाणोऽवाते। ४।६।११३ पदपक्ष्ययोश्च ।।
४।२।२५ निष्ठा ।
४।३।९३ पदरुजविशस्पृशोचां घञ् । ४/५.१ मिष्ठायां च। ४।१।४१ पदान्ते धुटां प्रथमः।
३।८।१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208