Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 197
________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमण सूाचः। नाम्नि प्रयुजमानेऽपि प्रथमः । ३।१।५ निष्ठायां च । ४।६।८८ नाम्नि वदः क्यप् च । ४।२।२० .निष्ठेटीनः । ४|११३६ नाम्नि स्थश्च । ४।३।५ नीदाशसुयुयुजस्तुतुदसिसिचमिहपनाम्यजातौ णिनिस्ताच्छील्ये। ४।३।७६ तदंशनहां करणे । ४।४।६१ नाम्न्यादिशिग्रहोः। . ४।६।४१ नुः खादेः । ३।२।३६ नाम्यन्तयोर्धातुविकरणयोर्गुणः। ३।५।१ नृ वा । २।३।२८ नाम्यन्ताद्धातोराशीरद्यतनीपरोक्षासु नेटि रधेरपरोक्षायाम् । ३।५।३६ धो ढः। ३।८।२२ नोऽन्तश्चछयोः शकारमनुखारपूर्वम् । ११४८ नाम्यन्तानामनिटाम् । ३।५।१७ नोर्वकारो विकरणस्य । । ३।४।६० नाम्यन्तानां यणआयियिन्आशीश्वि- नोर्विकरणस्य । ३।४।५७ - चेक्रीयितेषु ये दीर्घः। ३।४७० नोश्च विकरणादसंयोगात् ।। ३।४।३६ नाम्यादेर्गुरुमतोऽन्छः। .. ३।२।१९ नौ गदनदपठखनाम् । ४।५।४८ नाम्युपधप्रीकृगृज्ञां कः। ४।२।५१ नौ ण च । ४५.४३ नाल्विष्ण्वाय्यान्तेनुषु । ४।११३७ नौ निमिते। ४१५/६३ नावस्तायै विषाद्वध्ये तुल्या संमिते नौ वृञः। ४।५।२१ - ऽपि च । तत्र साधौ यः । २।६।९ न्यवादीनां हश्च घः । ४।६।५७ नाव्ययेनानमा । ४।२।५ पः पिबः । ३२६७० निजिविजिविषां गणः सार्वधातुके । ३।३।२३ प इत्युपध्मानीयः । १।१।१८ नित्यं शतादेः । २।६।२२ पचिवचिसिचिरिचिमुचेश्चात् । ३७११८ निन्दहिंसक्तिशखादानेकखरविनाशि पञ्चमी । ३३१।२६ व्याभाषासूयां वुञ्। ४।४।२८ पञ्चमे पञ्चमांस्तृतीयान्न वा । १।४।२ निप्राभ्यां युजः शक्ये । ४।६।६२ पञ्चमोपधाया धुटि चागुणे । ४।१।५५ निमित्तात्प्रत्ययविकारागमस्थः ... पञ्चम्यनुमतौ । ३।१।१८ सः षत्वम् । ३।८।२६ पञ्चम्यास्तस् । २।६।२८ निमूलसमूलयोः कषः। ४।६।१६ पञ्चादौ घुट् । २॥१॥३ नियोऽवोदोः। ४।५।१६ पणः परिमाणे नित्यम् । ४/५/५० नियो डिराम् । २।२।७७ पण्यावद्यवर्या विक्रेयग-निरोधेषु ।। ४।२।१५ निरभ्योः पूल्वोः। ४।५।१७ पतिरसमासे । २।२।२ निर्धारणे च । २।४।३६ पतेः पप्तिः। ३।६।९६ निर्वाणोऽवाते। ४।६।११३ पदपक्ष्ययोश्च ।। ४।२।२५ निष्ठा । ४।३।९३ पदरुजविशस्पृशोचां घञ् । ४/५.१ मिष्ठायां च। ४।१।४१ पदान्ते धुटां प्रथमः। ३।८।१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208