Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 195
________________ ४।४।११ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । दिगि दयतेः परोक्षायाम् ।। ३।३।४२ द्वन्द्वैकत्वम् । २।५।१६ दिव उद् व्यञ्जने। २।२।२५ द्वयमभ्यस्तम् । ३।३।५ दिवादेर्यन् । ३।२।३३ द्वितीयचतुर्थयोः प्रथमतृतीयौ । ३।३।११ दिशां वा । २।१।३६ द्वितीयातृतीयाभ्यां वा । । २।११४४ दिहिलिहिश्लिषिश्चसिव्यध्यतीण द्वितीयायां च । ४।६।३६ ... श्यातां च । ४।२।५८ द्वितीयैनेन । २।४।२२ दीडोऽन्तो यकारः स्वरादावगुणे। ३।४।२६ द्वित्वबहुत्वयोश्च परस्मै । ३१५/१९ दीर्घ इणः परोक्षायामगुणे। ३।३।१७ द्विर्भावं वरपरश्छकारः । १॥५॥१८ दीर्घमामि सनौ। २।२।१५ द्विर्वचनमनभ्यासस्यैकवरस्याद्यस्य । ३।३।१ दीर्घस्योपपदस्यानव्ययस्य खानुबन्धे । ४।१।२० द्विवचनमनौ । १।३।२ दीर्घोऽनागमस्य । ३।३।२९ द्विषः शत्रौ । दी| लघोः । ३।३।३६ द्विघिपुष्यतिकृषिश्लिष्यतिविपिपिषि. दीधीवेव्योरिवर्णयकारयोः। ३।६।४१ विषिशिषिश्रुषितुषिदुषेः षात् । ३।७।२८ दीधीवेव्योश्च । ३।५।१५ द्वेस्तीयः । २।६।१७ दीपिकम्प्यजसिहिंसिकमिस्मिनमा रः। ४।४।५० धनुर्दण्डत्सरुलाङ्गलाङ्कुशयष्टितोमरेषु दुषेः कारिते। ३।४।६४ हेर्वा । ४।३३१५ दुहः को घश्च। ४।३।६३ धातुविभक्तिवर्जमर्थवल्लिङ्गम् । २।१।१ दृग्दृशदृक्षेषु समानस्य सः। ४।६।६५ धातुसंबन्धे प्रत्ययाः । ४।५।११३ दृशेः कनिम् । ४।३।८८ धातोः । ४।२।१ दृशेः पश्यः । ३।६।७६ धातोर्यशब्दश्चेक्रीयितां दृशो णम् साकल्ये । ४।६।११ क्रियासमभिहारे । ३।२।१४ देववातयोरापेः । ४।३।२८ धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् । ३।२।४ देविक्रुशोश्चोपसर्गे । ४।४।२९ धातोश्च हेतौ ।। ३।२।१० दोऽद्वेर्मः । २।३।३१ धातोस्तृशब्दस्यार् । २।११६८ द्यतिस्यतिमास्था त्यगुणे। ४।११७६ धातोस्तोऽन्तः पानुबन्थे । ४।१।३० द्यादीनि क्रियातिपत्तिः ।। ३।१।३३ धात्वादेः षः सः । ३।८।२४ द्युतिगमोर्दै च । ४।४।५८ धुटश्च धुटि । ३।६।५१ धुतिखाप्योरभ्यासस्य । ३।४।१६ धुटां तृतीयः । २।३।६० द्रवघनस्पर्शयोः श्यः । ४।१।४६ धुटां तृतीयश्चतुर्थेषु । ३२८१८ द्वन्द्वः समुच्चयो नाम्नोर्बहूनां धुटि खनिसनिजनाम् । ४।१।७१ वापि यो भवेत् । २।५।११ धुटि बहुत्वे वे । २।१।१९ द्वन्द्वस्थाच्च । २।१।३२ धुटि हन्तेः सार्वधातुके । ३१४१४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208