Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 193
________________ ३० जीवे ग्रहः । जुम्यदं द्रम्य सृगृधिज्वलश्रुच लषपतपदाम् । जुहोतेः सार्वधातुके । जुहोत्यादीनां सार्वधातुके । जृव्रश्वोरिट् । जेर्गिः सन्परोक्षयोः । ज्ञश्व । टग् लक्षणे जायापत्योः । टठयोः ः षकारम् । ३।६।८२ ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः । ४ । ४ । ६६ ४ | ३ |५३ ११४/९ २।११५३ १/५/२ टाना । टे ठेवा षम् । टौसोरन । टाँसोरे । ट्वनुबन्धादथुः । डढणपरस्तु णकारम् । डानुबन्धेऽन्त्यखरादेर्लोपः । डोsसंज्ञायामपि । ड्वनुबन्धात् त्रिमक् तेन निर्वृत्ते । ढे लोपो दीर्घश्चोपधायाः । कातन्त्र सूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । ४/६/१८ तत्स्था लोप्या विभक्तयः । तयोः सकारम् । २५२ १|४|१० तथा द्विगोः । २/५/१७ तथोश्च दधातेः । ३।६।१०२ २।६।१५ तदस्यास्तीति मन्त्वन्त्वन् । तदाधाद्यन्तानन्तकार बहुबाह्रहर्दिवावि भानिशाप्र भाभाश्चित्रकर्तृनान्दीकिंलिपिलिविबलिभक्ति क्षेत्रजङ्घाधनुररुः संख्यासु च । ४।३।२३ ४/१/५२ ३।२।३७ णम् चाभीक्ष्ये द्विश्च पदम् । णो नः । गर्गादेः । ण्युट् । तत् प्राङ् नाम चेत् । तत्पुरुषावुभौ । तत्र चतुर्दशादौ खराः । तत्रेदमिः । तत्वौ भावे | ४ । ४ । ३२ ३।४।६१ Jain Education International ३|३|८ ४।६।८५ ३।६।३१ तद् दीर्घमन्त्यम् । तनादेरुः । २|६|४२ ४ | ३ | ४७ तत्र मम ङसि । तवर्गश्चवर्गयोगे चटवर्गौ । तवर्गस्य टवीट् टवर्गः । तव्यानीयौ । २/६/२ तासां स्वसंज्ञाभिः कालविशेषः । ४/२/६३ तच्छीलतद्धर्मतत्साधुकारिष्वा केः । ४|४|१४ ततो यातेर्वरः । ४|४|४६ २।३।३६ २।१।३८ तस्मात्परा विभक्तयः । २१२ ४/५/६७ तस्माद् भिस् भिर् । २।३।३८ १।४।१४ तस्मान्नागमः परादिरन्तश्चेत्संयोगः । ३।३।१९ २।३।३३ ४।२1४ तस्य च । तस्य तेन समासः । ४|५|६८ तस्य लुगचि । ३८६ तहोः कुः । ४/६/५ तादर्थ्ये | ३।८।२५ ताभ्यामन्यत्रोणादयः । तिक्कृतौ संज्ञायामाशिषि । तिर्यङ् तिरश्चिः । तिर्यच्यपवर्गे । ४।२।३ तिष्ठतेरित् । २/५/७ तुदादिभ्य ईकारे । ११/२ तुदादेरनि । रा६२५ तुन्दशोकयोः परिमृजापनुदोः । २\६/१३ तुम्यं मह्यं ङयि । २।३।१३ २|४|४६ ३/८/५ ४/२/९ For Private & Personal Use Only 818184 २।६।३३ २।४।२७ ४/६/५२ ३।१।१६ ४/५/११२ २/२/५० ४/६/४३ ३/५/४७ २।२।३१ ३/५/२५ ४/३/६ २|३|१३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208