Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
४।३।८६
डेयः।
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। ङवन्ति यै यासू यास् याम् । २।१।४२ चेक्रीयितान्तात् ।
३।२।४३ ङसिङसोरलोपश्च ।
२।१।५८ चेक्रेयितान्तानां यजिजपिदंशिवदाम्। ४।४।४४ ङसिङसोरुमः। २।१।६२ चेक्रीयिते च ।
३।४।७६ ङसिरात् ।
२।१।२१ चेरग्नौ । ङसिः स्मात् । २।१।२६ चेलार्थे क्नोपेः ।।
४।६।१५ ङसू स्य । २।१।२२ चेस्तु हस्तादाने।
४।५।३४ डिरौ सपूर्वः । २।१।६० छशोश्च ।
३।६।६० ङि: स्मिन् । २।१।२७ छन्दोनाम्नि च ।
४।५।१४ २।१।५७ छादेर्धेस्मन्त्रक्किप्सु । ४।१।१९ डे न गुणः । ४।१।६ छिदिभिदिविदां कुरः ।
४१४१४२ २।१।२४ छोः श्रूटौ पञ्चमे च ।
४।१।५६ बनिपू सुयजोः । ४।३।९४ जक्षादिश्च ।
३।३।६ चं शे।
११४६ जझाशकारेषु अकारम् । १।४।१२ चकासकासप्रत्ययान्तेभ्य आं
जनिबध्योश्च ।
३।४।६७ परोक्षायाम् । ३।२।१७ जपादीनां च ।
३।३।३२ चक्षिङः ख्याञ् । ३।४।८९ जरा जरस् खरे वा ।
२।३।२४ चजोः कगौ धुड्-धानुबन्धयोः। ४।६।५६ जसि ।
२।१।१५ चण् परोक्षाचेक्रीयितसनन्तेषु । ३।३१७ जसशसोः शिः ।
२।२।१० चतुरः। २।१७४ जस्शसौ नपुंसके।
२।१।४ चतुरो वाशब्दस्योत्वम् । २।२।४१ जस् सर्वं इः।
२।१।३० चरफलोरुच्च परस्यास्य । ३।३।३३ जागर्तेः कारिते।
३।६।१२ चरफलोरुदस्य।
४।१७९ जागुः कृत्यशन्तृङव्योः । ४।१।८ चरेराङि चागुरौ । ४।२।१४ जागुरूकः ।
४।४।४३ चरेष्टः । ४।३।१९ जाजनेर्विकरणे ।
३।६।८१ चर्मोदरयोः पूरः । ४।६।१३ जान्तनशामनिटाम् ।
४।१।१४ चवर्गदृगादीनां च । २।३।४८ जालमानायः ।
४।५।१०१ चवर्गस्य किरसवर्णे । ३।६।५५ जिक्ष्योः शक्ये ।
४।१।३२ चादियोगे च । २।३।५ जिघ्रतेर्वा ।
३।५।४८ चायः किश्चक्रीयिते। ३।४।१० जिभुवोः स्वक् ।
४।४।१८ चित्याग्निचित्ये च ।
४।२।४४ जीण्दृक्षिविश्रिपरिभूवमाचुरादेश्च । ३।२।११ भ्यमाव्यथां च ।
४|४|३७ चेः कि वा। ३।६।३२ जीर्यतेरन्तृन् ।
४।३।९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208