Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 190
________________ कातन्त्रसूत्रपाठस्याकाराधनुक्रमेण सूचिः। कर्मण्यण् । ४।३।१ कूल उद्रुजोद्वहोः। ४।३।३७ कर्मण्यधिकरणे च । ४।५/७१ कृञः श च । ४/५/७७ कर्मण्याक्रोशे कृञः खमिञ् । ४।६।७ कृञः सुपुण्यपापकर्ममन्त्रपदेषु । ४।३।८४ कर्मण्युपमाने त्यदादौ कृञश्च । ४।३।९० दृशष्टक्सको च। ४।३।७५ कृशोऽव्ययेऽयथेष्टाख्याने क्त्वा च । ४।६।४२ कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते । २।५।२० कृशोऽसुट । ३७३७ कर्मप्रवचनीयैश्च । २।४।२३ कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककर्मवत् कर्मकर्ता। ३।२।४१ कलहगाथावैरचाटुसूत्रमन्त्रपदेषु। ४।३।२२ कर्मव्यतीहारे णच् स्त्रियाम् । ४।५।४० कृत् । ४।२७ कवर्गस्य चवर्गः। ३।३।१३ कृत्ययुटोऽन्यत्रापि च । ४।५।९२ कषादिषु तैरेवानुप्रयोगः। ४।६।३० कृपे रो लः । ३।६।९७ कसिपिसिभासीशस्थाप्रमदां च । ४।४।४७ कृवृषिमृजां वा । ४।२।२९ का त्वीषदर्थेऽक्षे । २।५।२५ कृष्टपच्यकुप्ये संज्ञायाम् । ४।२।३४ कादीनि व्यञ्जनानि । १।११९ के प्रत्यये स्त्रीकृताकारपरे काम्य च। ३।२।६ पूर्वोऽकार इकारम् । २।२।६५ कारयति यः स हेतुश्च । २।४।१५ के यण्वच्च योक्तवर्जम् । ४।१७ कारितस्यानामिड्विकरणे। ३।६।४४ कोः कत् । २।५।२४ कारिते च संश्चणोः । ३।४।१३ तक्तवन्तू निष्ठा । ४।१८४ कार्याववावावादेशावौकारौकारयोरपि। २।६।४८ क्तोऽधिकरणे ध्रौव्यगतिप्रत्यकालभावयोः सप्तमी । २।४।३४ वसानार्थेभ्यः । ४।६।५३ कालसमयवेलाशक्त्यर्थेषु च । ४।५।१०७ क्रमः परस्मै । ३।६।६८ काले । ३।१।१० ऋव्ये च । ४।३।७२ काले किंसर्वयदेकान्येभ्य एव दा । २।६।३४ क्रियाभावो धातुः । ३।१।९ किमः । २।६।३१ क्रियासमभिहारे सर्वकालेषु किम् कः। २।३।३० मध्यमैकवचनं पञ्चम्याः ।। ३।१२१ किम् की। ४।६।६७ क्रीजस्तदर्थे । ४।१।३३ किरो धान्ये। ४।५।२० क्रुधिमण्डिचलिशब्दार्थेभ्यो युः । ४।४।३० कीर्तीषोः क्तिश्च । ४।५।८६ नयादीनां विकरणस्य । ३।४।४३ कुञ्जादेरायनण् स्मृतः। २।६।३ कणो वीणायां च । ४।५।४९ कुत्सितेऽङ्गे। २।४।३१ कन्सुकानौ परोक्षावच्च । ४।४।१ कुटादेरनिनिचट्सु। ३।५।२७ किप् च । ४।३।६८ कुमारशीर्षयोणिन् । ४।३।५२ क्विब् ब्रह्मभ्रूणवृत्रेषु । ४।३।८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208