Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 189
________________ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । ऋत्विग्दधृक्स्रदिगुष्णिहश्च । ४।३।७३ ओदौद्भ्यां कृद्यः स्वरवत् । ४।१।३१ ऋदन्तस्यैरगुणे। ३।५।४२ ओसि च । २।१।२० ऋदन्तात्सपूर्वः । २।१।६३ औ आव् । १।२।१५ ऋदन्तानां च । ३।५।११ औकारः पूर्वम् । २।११५१ ऋदन्तानां च । ३।६।१६ औतश्च । ३।४।६९ ऋदुपधाच्चाक्लपित्रुतेः । ४।२।२४ औ तस्माजमशसोः । २।३।२१ ऋमतो रीः। ३।३।३४ औरीम् । २।२।९ ऋवर्णव्यञ्जनान्ताद् ध्यण् । ४।२।३५ औरीम् । २।१।४१ ऋवर्णस्याकारः। ३।३।१६ औ सौ। २।२।२६ ऋवर्ण अर् । १२।४ क इति जिह्वामूलीयः ।। १।१।१७ ऋषिदेवतयोः कर्तरि । ४।४।६५ कखयोर्जिह्वामूलीयं न वा । १।५।४ ए अय् । १।२।१२ कतिपयात्कतेः। २।६।२० एककर्तृकयोः पूर्वकाले। ४।६।३ कतेश्च जस्शसोर्लक् । २।१७६ एकारादीनि सन्ध्यक्षराणि । १।१८ करणाधिकरणयोश्च । ४।५।९५ एकारे ऐ ऐकारे च। १।२।६ करणे। ४।६।२१ एजः खशू । ४।३।३० करणेऽतीते यजः । ४।३।८१ एतस्य चान्वादेशे द्वितीयायां करणेऽयोविद्रुषु । ४/५/६१ चैनः। २।३।३७ करोतेः । ३।५।४ एतेर्थे । ३।८।२० करोतेः प्रतियत्ने । २।४।३९ एत्वमस्थानिनि । २।३।१७ करोतेर्नित्यम् । ३।४।३७ एदोत्परः पदान्ते लोपमकारः । १।२।१७ कर्तरि कृतः । ४१६४६ एद् बहुत्वे त्वी। २।३।४२ कर्तरि च। २।४।३३ एयेऽकवास्तु लुप्यते । २।६।४७ कर्तरि रुचादिङानुबन्धेभ्यः । ३।२।४२ एवमेवाद्यतनी। ३।१।२८ कर्तर्युपमाने। ४।३।७७ एषसपरो व्यञ्जने लोप्यः।। १।५।१५ कर्तुरायिः सलोपश्च । ३।२।८ एषां विभक्तावन्तलोपः। २।३।६ कर्तृकर्मणोः कृति नित्यम् । । २।४।४१ ऐ आय् । १।२।१३ कर्तृकर्मणोश्च भूकृञोः। ४।५।१०३ ओ अन् । १।२।१४ कत्रों वपुरुषयोनशिवहिभ्याम् । ४।६।२७ ओकारे औ औकारे च । १।२७ कर्मणि चाण् । ४।४।७१ ओतो यिन् आयी खरवत् । ३।४।६८ कर्मणि चोपमाने । ४।६।२० ओदन्ता अ इ उ आ निपाताः कर्मणि धेटः ष्ट्रन् । ४।४।६९ खरे प्रकृत्या । .१।३।१ कर्मणि हनः कुत्सायाम् । ४।३।८२ तापश्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208