Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 187
________________ २०६५ ३।८।३५ परस्मै । कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । आपितपितिपिस्खपिवपिशपिछुपि- ___ इजात्मने पदेः प्रथमैकवचने। ३।२।२९ क्षिपिलिपिलुपिसृपेः पात् ।। ३७२४ इजहातेः क्तिव । ४।१।७५ आप्नोतेरीः । ३।३।४० इटश्चेटि। ३।६५३ आभोभ्यामेवमेव खरे। १।५।१० इटि च । ३४२८ आमः कृअनुप्रयुज्यते। ३।२।२२ इटो दी| ग्रहेरपरोक्षायाम् । ३।७।१२ आमन्त्रणे च । २।४।१८ इडागमोऽसार्वधातुकस्यादि~आमन्त्रिते सिः संबुद्धिः। २।१।५ अनादेरयकारादेः । ३१७१ आमि च नुः। २।१।७२ इणतः। आमि विदेरेव । ३।५।२६ इणश्च । ३।४।५९ आम् शस्। २।३।९ इणो गा। ३।४।८४ आयिरिच्यादन्तानाम् । ३।६।२० इणोऽनुपसृष्टस्य । ३।४७१ आय्यन्ताच्च । ३।२।४४ इणस्थादापिबतिभूभ्यः सिचः आरुत्तरे च वृद्धिः । ३।४।९३ आलोपोऽसार्वधातुके। ३।४।२७ इतो लोपोऽभ्यासस्य । ३।३।३८ आवश्यकाधमर्णयोर्णिन् । ४।५।१११ इदमियमयं पुंसि । २।३।३४ आशिषि च परस्मै । ३।५।२२ इदमी। ४।६।६६ आशिष्यकः। ४।२।६५ इदमो_धुनादानीम् । २।६।३५ आशिष्येकारः। ३।४।३० इदमो । २।६।३० आशीः। ३।१।३१ इदंकिंभ्यां थमुः कार्यः । २।६।३९ आ श्रद्धा। २।१।८ आ सर्वनाम्नः। ४।६।६९ इन टा। २।१।२३ आसुयुवपिरपिलपित्रपिदभिचमां च । ४।२।३६ इनि लिङ्गस्यानेकाक्षरस्यान्त्यआ सौ सिलोपश्च । २।१।६४ खरादेर्लोपः। ३।२।१२ इः स्तम्बशकृतोः। ४।३।२५ इन् कारितं धात्वर्थे । ३।२।९ इकारो दरिद्रातेः। ३।४।४५ इन्ञयजादेरुभयम् । ३।२।४५ इङः परोक्षायाम् । ३।४।८५ इन्यसमानलोपोपधाया हखश्चणि। ३।५।४४ इङाभ्यां च । ४।५।६ इन् हन् पूषार्यम्णां शौ च ।। २।२।२१ इधारिभ्यां शन्तृड्कृच्छ्रे । ४।४।१० इरन्यगुणे। ३।४।७३ इचस्तलोपः। ३।४।३२ इरोरीरूरौ। २।३१५२ इचि वा। ३।४।६६ इरेदुरोज्जसि। २।१।५५ इच्छा । ४।५।७९ इवन्तर्धभ्रस्जदन्भुश्रियूMभरज्ञपिइच्छार्थेष्वेककर्तृकेषु तुम् । ४।५।१०६ सनितनिपतिदरिद्रां वा। ३/७३३ For Private & Personal Use Only २।१।१० इदुदग्निः। Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208