Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 186
________________ २३ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। अवर्णस्याकारः। ३।८१८ असूभुवौ च परस्मै । ३।२।२३ अवर्णादूटो वृद्धिः। ४।६।११६ अह्नः सः। २।३।५३ अविजिगीषायां दिवः । ४।६।१०९ आकारस्योसि । ३।६।३७ अये तृस्रोघञ् । ४।५।९८ आकारादट औ । ३।५।४.१ अवे हृसोः । ४।२।५७ आकारो महतः कार्यस्तुल्याधिकरणे अव्ययसर्वनाम्नः स्वरादन्त्यात् पदे । २।५।२१ पूर्वोऽक् कः। २।२।६४ आख्याताच्च तमादयः । २।६।४० अव्ययाच्च । २।४।४ आगम उदनुबन्धः खरादन्त्यात्परः। २।११६ अव्ययीभावादकारान्ताद् आडि ताच्छील्ये। ४।३।१२ विभक्तीनाममपञ्चम्याः। २।४।१ आङि युद्धे । ४॥५॥५५ अश्नोतेश्च । ३।३।२१ आङि रु-प्लुवोः । ४१५/३२ अष्टनः सर्वासु। २।३।२० आङो यि । ४।१।२६ असन्ध्यक्षरयोरस्य तौ सल्लोपश्च । ३।६।४० आ च न संबुद्धौ । २।११७० असूर्योग्रयोदशः। ४।३।३४ आतश्चोपसर्गे । ४।५।८४ अस्तेः । ३३५/३६ आते आथे इति च । ३।६।६३ अस्तेः । ३।८।१९ आतोऽनुपसर्गात् कः । ४॥३॥४. अस्तेः सो। ३।६।३९ आतोऽन्तःस्थासंयुक्तात् । ४।६।१०३ अस्तेरादेः। ३।४।४१ आतो मन्क्वनिब्वनिविचः । ४३३६६ अस्तेर्दिस्योः । ३।६।८९ आत्खनोरिच्च । ४।२।१२ अस्तेर्भूरसार्वधातुके। ३।४।८७ आत्मने चानकारात् । ३॥५॥३९ अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ। २।२।१३ आत्मनेपदानि भाव-कर्मणोः। ३।२।४० अस्मद्युत्तमः । ३।१७ आत्मोदरकुक्षिषु भृञः खिः ।। ४।३।२९ अस्य च दीर्घः । ३।६।८ आत्वं व्यञ्जनादौ । २।३।१८ अस्य च लोपः। ३।६।४९ आदनुबन्धाच्च । ४।६।९१ अस्यतेः स्थोऽन्तः । ३।६।९५ आदातामाथामादेरिः। ३६.६२ अस्य व-मोर्दीधः । ३।८।११ आदिकर्मणि क्तः कर्तरि च ।। ४।६।४८ अस्यादेः सर्वत्र । ३।३।१८ आइवर्णोपधालोपिनां किट्टै च । ४।४।५३ अस्यैकव्यञ्जनमध्येऽनादेशादेः आभ्यो य्वदरिद्रातः । ४।५।१०४ .. परोक्षायाम् । ३।४।५१ आ धातोरघुटखरे । २।२।५५ अस्योकारः सार्वधातुकेऽगुणे। ३।४।३९ आन व्यञ्जनान्ताद्धौ । ३।२।३९ अस्योपधाया दी| आनोऽत्रात्मने । ४।४।५ वृद्धिर्नामिनामिनिचट्सु । ३।६।५ आन्मोऽन्त आने। ४१४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208