Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
२३
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। अवर्णस्याकारः। ३।८१८ असूभुवौ च परस्मै ।
३।२।२३ अवर्णादूटो वृद्धिः। ४।६।११६ अह्नः सः।
२।३।५३ अविजिगीषायां दिवः । ४।६।१०९ आकारस्योसि ।
३।६।३७ अये तृस्रोघञ् । ४।५।९८ आकारादट औ ।
३।५।४.१ अवे हृसोः ।
४।२।५७ आकारो महतः कार्यस्तुल्याधिकरणे अव्ययसर्वनाम्नः स्वरादन्त्यात्
पदे ।
२।५।२१ पूर्वोऽक् कः। २।२।६४ आख्याताच्च तमादयः ।
२।६।४० अव्ययाच्च ।
२।४।४ आगम उदनुबन्धः खरादन्त्यात्परः। २।११६ अव्ययीभावादकारान्ताद्
आडि ताच्छील्ये।
४।३।१२ विभक्तीनाममपञ्चम्याः। २।४।१ आङि युद्धे ।
४॥५॥५५ अश्नोतेश्च । ३।३।२१ आङि रु-प्लुवोः ।
४१५/३२ अष्टनः सर्वासु। २।३।२० आङो यि ।
४।१।२६ असन्ध्यक्षरयोरस्य तौ सल्लोपश्च । ३।६।४० आ च न संबुद्धौ ।
२।११७० असूर्योग्रयोदशः। ४।३।३४ आतश्चोपसर्गे ।
४।५।८४ अस्तेः । ३३५/३६ आते आथे इति च ।
३।६।६३ अस्तेः । ३।८।१९ आतोऽनुपसर्गात् कः ।
४॥३॥४. अस्तेः सो।
३।६।३९ आतोऽन्तःस्थासंयुक्तात् । ४।६।१०३ अस्तेरादेः।
३।४।४१ आतो मन्क्वनिब्वनिविचः । ४३३६६ अस्तेर्दिस्योः । ३।६।८९ आत्खनोरिच्च ।
४।२।१२ अस्तेर्भूरसार्वधातुके।
३।४।८७ आत्मने चानकारात् । ३॥५॥३९ अस्थिदधिसक्थ्यक्ष्णामन्नन्तष्टादौ। २।२।१३ आत्मनेपदानि भाव-कर्मणोः। ३।२।४० अस्मद्युत्तमः ।
३।१७ आत्मोदरकुक्षिषु भृञः खिः ।। ४।३।२९ अस्य च दीर्घः । ३।६।८ आत्वं व्यञ्जनादौ ।
२।३।१८ अस्य च लोपः। ३।६।४९ आदनुबन्धाच्च ।
४।६।९१ अस्यतेः स्थोऽन्तः । ३।६।९५ आदातामाथामादेरिः।
३६.६२ अस्य व-मोर्दीधः ।
३।८।११ आदिकर्मणि क्तः कर्तरि च ।। ४।६।४८ अस्यादेः सर्वत्र ।
३।३।१८ आइवर्णोपधालोपिनां किट्टै च । ४।४।५३ अस्यैकव्यञ्जनमध्येऽनादेशादेः
आभ्यो य्वदरिद्रातः । ४।५।१०४ .. परोक्षायाम् । ३।४।५१ आ धातोरघुटखरे ।
२।२।५५ अस्योकारः सार्वधातुकेऽगुणे। ३।४।३९ आन व्यञ्जनान्ताद्धौ । ३।२।३९ अस्योपधाया दी|
आनोऽत्रात्मने ।
४।४।५ वृद्धिर्नामिनामिनिचट्सु । ३।६।५ आन्मोऽन्त आने।
४१४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208