Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 184
________________ अं इत्यनुखारः । अः इति विसर्जनीयः । अकर्तरि च कारके संज्ञायाम् । अकारादसंबुद्धौ मुश्च । अकारे लोपम् । अकारो दीर्घं घोषवति । अकृते कृञः । अग्निवच्छसि । अग्रमोऽकारः । अघुट्खरादी सेट्स्यापि वन्सेर्वशब्दस्योत्वम् । अघुट्खरे लोपम् । अघोषवतोश्च । अघोषे प्रथमः । अघोषेष्वशिटां प्रथमः । अच् पचादिभ्यश्च । अजय संगते च । अजे । कातन्त्रसूत्रपाठस्य अकाराद्यनुक्रमेण सूचिः । अत् क च । अत् त्वरादीनां च । अत् पञ्चम्यद्वित्वे । Jain Education International १।१।१९ अथ परस्मैपदानि । १।१।१६ अदसः पदे मः । ४|५|४ अदसश्च । २२७ अदादेर्लुग् विकरणस्य । २|१|१७ अदाबू दाधौ दा । २।१।१४ अदितुदिनुदिक्षुदिखिद्यति विद्यतिविन्दति - विनत्तिछिदिभिदिहदिशदिसदि ४।६।१९ स्कन्दिखिदेर्दात् । अदेर्घस्ल सनद्यतन्योः । अदोऽट् । २।२।४६ अदोऽनने । २।२।३७ अदोऽमुश्च । ११५१८ अदोऽमूः । २।३।६१ अद्यतन्यां च । ३।४।८३ ३२८९ अदू व्यञ्जनेऽनक् । २।३।३५ ४।२।४८ अन उसू सिजभ्यस्तविदादिभ्योऽभुवः | ३ | ४|३१ २२४२ २।१।६५ २ १/५० अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु । अणि वचेरोदुपधायाः । अग् असुवचिख्यातिलिपिसिचिह्नः । ३।२।२७ अनसि डश्च । अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य । ३ | ३ | ३१ अनि च विकरणे । २।६।३२ अनिडेकखरादातः । ४।२।१९ अनडुहश्च । ३।४।९१ अनतिक्रमयन्विश्लेषयेत् । अनन्तो घुटि । ३।१।१ २/२/४५ २/३/३९ ३।४।९२ ३|१|८ ३।३।३७ अनिदनुबन्धानामगुणेऽनुषङ्गलोपः । २|३|१४ अनुनासिका ङञणनमाः For Private & Personal Use Only ३/७/२१ ३।४।७९ ३।६।९२ ४।३।७१ २।१।५४ ४।६।६८ ३।८।१६ अनपादानेऽन्चेः । ४।६।१०८ ३।६।९४ अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः । २/५/२९ ४।३।६२ ३/५/३ ३/७/१३ ३।६।१ १।१।१३ १।१।२२ २।२३६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208