Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 182
________________ कातन्त्रव्याकरणसूत्रपाठः। चेलार्थे कोपेः।" निमूल-समूलयोः कषः। शुष्क-चूर्ण-रुक्षेषु पिषः।" जीवे ग्रहः । अकृते कृतः।" समूले हन्तेः। करणे।" हस्तार्थे ग्रहवतिवृताम् । खार्थे पुषः। स्नेहने पिषः। बन्धोऽधिकरणे।" संज्ञायां च।२६ कों व-पुरुषयोनशि-वहिभ्याम् । ऊर्वे शुषि-पूरोः। कर्मणि चोपमाने।" कषादिषु तैरेवानुप्रयोगः। तृतीयायामुपदंशेः।' हिंसार्थाच्चैककर्मकात्। सप्तम्यांच प्रमाणासत्त्योः । उपपीड-रुध-कर्षश्च। अपादाने परीप्सायाम् । द्वितीयायां च । खाङ्गेऽध्रुवे । परिक्लिश्यमाने च । विशि-पति-पदि-स्कन्दां व्याप्यमानासेव्यमानयोः। तृष्य-खोः क्रियान्तरे कालेषु। नाम्न्यादिशिग्रहोः । कृञोऽव्ययेऽयथेष्टाख्याने क्त्वा च। तिर्यच्यपवर्गे। स्वाङ्गे तसि। भुवस्तूष्णीमि च। कर्तरि कृतः।४६ भाव-कर्मणोः कृत्य-क्त-खलाः । आदिकर्मणि क्तः कर्तरि च । गत्यर्थाकमकश्लिष-शीङ्-स्थास-वस-जन-रुह-जीर्यतिभ्यश्च ।४९ दाशगोनौ संप्रदाने । भीमादयोऽपादाने । ताभ्यामन्यत्रोणादयः ।५२ क्तोऽधिकरणे ध्रौव्यगति-प्रत्यवसानार्थेभ्यः । यु-चु-झामनाकान्ताः ।५४ समासे भाविन्यनञः क्त्वो यप् ।५ च-जोः क-गौ धुड-घानुबन्धयोः।५६ न्यक्कादीनां हश्च घः। न कवर्गादिव्रज्यजाम् । घ्यण्यावश्यके ।५९ प्रवचर्चि-रुचि-याचि-त्यजाम् । वचोऽशब्दे। नि-प्राभ्यां युजः शक्ये।६२ भुजोऽन्ने ।६३ भुज-न्युजौ पाणि-रोगयोः । दृग्-दृश-दृक्षेषु समानस्य सः । इदमी। किम् की। अदोऽमूः।“ आ सर्वनाम्नः। विष्वग्देवयोश्चान्त्यस्वरादे-रद्यश्चतौ कौ। सह-सं-तिरसां सध्रि-समि-तिरयः। रुहे| वा। मो नो धातोः। वमोश्च। खरे धातुरनात् । अर्तीणघसैकखरातामिड् वन्सौ । गम-हन-विद-विश-दृशां वा। दाश्वान् साह्वान् मीढ्वांश्च । न युवर्णवृतां कानुबन्धे । घोषवत्त्योश्च कृति । वेषु-सह-लुभ-रुष-रिषां ति। रधादिभ्यश्च । २ स्वरति-सूति-सूयत्यूदनुबन्धात् । उदनुबन्धपूक्लिशां क्त्वि। जु-वश्वोरिट् ।" लुभो विमोहने । क्षुधि-वसोश्च । निष्ठायां च।“ पू-क्लिशोर्वा । न डीश्वीदनुबन्धवेटामपति-निष्कुषोः।" आदनुबन्धाच । भावादिकर्मणो । क्षुभिवाहि-स्वनि-ध्वनि-फणि-कषि-घुषां क्ते नेड् मन्थ-भृशमनस्तमोऽनायासकृच्छ्राविशब्दनेषु। लग्न-म्लिष्ट-विरिब्धाः सत्ताविस्पष्टखरेषु। परिवृढ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208