Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 180
________________ कातन्त्रव्याकरणसूत्रपाठः। लुगचि। ततो यातेर्वरः। कसि-पिसि-भासीश-स्था-प्रमदां च । मृ-जीण-नशां कर । गमस्त च । दीपि-कम्प्यजसि-हिंसि-कमि स्मिनमा रः। सनन्ताशंसिभिक्षामुः। विन्द्विच्छू च ।५२ आदृवर्णो. पधालोपिनां कि₹ च । तृषि-धृषि-स्वपां नजिङ्।५४ शृवन्द्योरारुः ।५५ भियो रुग्-लुकौ च ।६ क्विब् भ्राजि-पृ-धुर्वीभासाम् । युति-गमो. च। भुवो डुर्विशंप्रेषु । कर्मणि धेटः ष्ट्रन् ।६० नी-दाप्-शसु-यु-युज-स्तुतुद-सि-सिच-मिह-पत-दंश-नहां करणे। हल-शूकरयोः पुवः ।६२ अर्तिलू-धू-सू-खनि-सहि-चरिभ्य इत्रन् । पुवः संज्ञायाम् । ऋषि-देवतयोः कर्तरि । ञ्यनुबन्ध-मति-बुद्धि-पूजार्थेभ्यः क्तः। उणादयो भूतेऽपि । भविष्यति गम्यादयः ।८ वुण-तुमौ क्रियायां क्रियार्थायाम् । भाववाचिनश्च । कर्मणि चाण् । शन्त्रानो स्य-संहितौ शेषे च ।७२ -इति चतुर्थः पादः। चतुर्थेऽध्याये पञ्चमः पादः । पद-रुज-विश-स्पृशोचां घञ्।' मृ स्थिर-व्याध्योः। भावे। अकर्तरि च कारके संज्ञायाम् । सर्वस्मात् परिमाणे । इङाभ्यां च । उपसर्गे रुवः । समि दुवः । यु-द्रुवोरुदि च । श्रि-नी-भूभ्योऽनुपसर्गे । क्षु-श्रुभ्यां वौ।" स्त्रश्च प्रथनेऽशब्दे । प्रे चायज्ञे।३ छन्दोनानि च । प्रे द्रु-स्तु-श्रुवः ।५ नियोऽवोदोः ।६ निरभ्योः पूल्वोः ।" यज्ञे समि स्तुवः।" उन्योगिरः।" किरो धान्ये । नौ वृनः।" उदि श्रि-पुवोः।२२ ग्रहश्च ।३ अवन्योराक्रोशे।४ प्रे लिप्सायाम् ।२५ समि मुष्टौ। परौ यज्ञे। वावे वर्षप्रतिबन्धे । प्रे रश्मौ । वणिजां च । वृणोतेराच्छादने । आङि रु-प्लुवोः । परौ भुवोऽवज्ञाने । चेस्तु हस्तादाने ।३४ शरीर-निवासयोः कश्चादेः।३५ संघे चानौत्तराधर्ये ।३६ परिन्योर्नीणोख़्ताभ्रषयोः। व्युपयोः शेतेः पर्याये। अभिविधौ भाव इनुण । कर्मव्यतीहारे णच स्त्रियाम् । वर-वृ-दृ-गमि-ग्रहाम् अल्। उपसर्गेऽदेः।४२ नौ ण च । मदेः प्रसमोहर्षे । व्यध-जपोश्चानुपसर्गे। स्वन-हसोर्वा । यमः संन्युपविषु च । नौ गद-नद-पठ-स्वनाम् । कणो वीणायां च ।४९ पणः परिमाणे नित्यम् । समुदोरजः पशुषु ।' ग्लहोऽक्षेषु । सर्तेः Jain Education International www.jainelibrary.org| For Private & Personal Use Only

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208