Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 179
________________ __ शर्ववर्माचार्यप्रणीतदृश्यन्ते । किप् च ।६८ वहे पञ्चम्यां भ्रंशेः। स्पृशोऽनुदके । अदोऽनन्ने। क्रव्ये च । ऋत्विग-दधृक्-स्रग्-दिगुष्णिहश्च । सत्-सू-द्विषद्रुह-दुह-युज-विद-भिद-छिद-जि-नी-राजामुपसर्गेऽपि । कर्मण्युपमाने त्यदादौ दृशष्टक्-सको च । नान्यजातौ णिनिस्ताच्छील्ये। कर्तर्युपमाने । व्रताभीक्ष्ण्ययोश्च । मनः पुंवच्चात्र । खश्चात्मने । करणेऽतीते यजः। कर्मणि हनः कुत्सायाम्। किब् ब्रह्म-भ्रूण-वृत्रेषु। कृञः सुपुण्य-पाप-कर्म-मन्त्र-पदेषु । सोमे सुञः। चेरग्नौ । विक्रिय इन् कुत्सायाम् । दृशेः कनिम्। सहराज्ञोयुधः। कृत्रश्च । सप्तमीपञ्चम्यन्ते जनेर्डः । अन्यत्रापि च । निष्ठा। वनिप् सुयजोः । जीयतेरन्तुन् । - इति तृतीयः पादः।। . चतुर्थेऽध्याये चतुर्थः पादः। कन्सु-कानी परोक्षावच । वर्तमाने शन्तृङानशावप्रथमैकाधिकरणामत्रितयोः । लक्षण-हेत्वोः क्रियायाः । वेत्तेः शन्तुर्वन्सुः । आनोऽत्रात्मने। ई तस्यासः। आन्मोऽन्त आने। पूङ-यजोः शान। शक्तिवयस्ताच्छील्ये। इधारिभ्यां शन्तकृच्छे। द्विषः शत्रौ।" सुजो यज्ञसंयोगे। अर्हःप्रशंसायाम् । तच्छीलतद्धर्मतत्साधुकारिष्वा के।" तृन् । भ्राज्यलंकृञ्भू-सहि-रुचि-वृति-वृधि-चरि-प्रजनापत्रपेनामिष्णुच। मदि-पति-पचामुदि। जि-भुवोः लुक। ग्ला-म्ला-स्था-क्षि-पचि-परिमृजांस्लुः।" त्रसि-गृधि-धृषि-क्षिपांनुः। शमामष्टानां घिनिण।" युज-भज-भुज-द्विष-द्रुह-दुह-दुषा-क्रीड-त्यजानुरुधाङ्-यमाडू-यस-रन्जाभ्याङ्हनांच। समि-मृजि-पृचि-ज्वरित्वराम् । वौ विच-कत्थ-श्रन्भु-कष-लषाम्।"प्रे द्व-मथ-वद-वस-लपाम्। परी मृदहो। क्षिप-रट-वद-वादि-देविभ्यो वुण च। निन्द-हिंस-क्लिश-खा-दानेकखरविनाशिव्याभाषासूयांबुञ्। देवि-कुशोश्वोपसर्गे। क्रुषि-मण्डि-चलि-शब्दार्थेभ्यो युः। रुचादेश्च व्यञ्जनादेः।' जु-चंक्रम्य-दंद्रम्य-स्मृ-गृधि-ज्वल-शुच-लषपत-पदाम् । न यान्तसूद-दीप-दीक्षाम् । शृ-कम-गम-हन-वृष-भू-स्थालष-पत-पदामुकम् । वृङ्-भिक्षि-लुण्टि-जल्पि-कुट्टांषाकः। प्रे जु-सुवोरिन्। जीण-दृक्षि-विधि-परिभू-वमाभ्यमाव्यथांच। दयि-पति-गृहिस्पृहि-श्रद्धा-तन्द्रा-निद्राभ्य आलः । शदि-सदि-धेड्दासिभ्यो रुः। स्रदिघसां मरक। मिदि-भासि-भन्जां घुरः। छिदि-भिदि-विदां कुरः। जागुरूकः। चेक्रीयितान्तानां यजि-जपि-दंशि-वदाम् । तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208