Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
शर्ववर्माचार्यप्रणीतदृढौ प्रभु-बलवतोः। सं-नि-विभ्योऽः। सामीप्येऽभेः। वा रुष्यमत्वरसंघुषाखनाम् । हृषेर्लोमसु । दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्नज्ञप्ताश्चेनन्ताः । रानिष्ठातो नोऽपृ-मूर्छि-मदि-ख्या-ध्याभ्यः ।०१ दाद दस्य च ।०२ आतोऽन्तःस्थासंयुक्तात् ।०३ ल्वाद्योदनुबन्धाच ।०४ व्रश्वेः क च।५ क्षेर्दीर्घात् । ६ श्योऽस्पर्श । अनपादानेऽन्चेः।“ अविजिगीषायां दिवः। ही-घ्रा-त्रोन्द-नुद-विन्दा वा। :-शुषि-पचां मकवाः। वा प्रस्त्यो मः।२ निर्वाणोऽवाते ।३ भित्तर्णवित्ताः शकलाधमर्णभोगेषु ।१४ अनुपसर्गात् फुल्ल-क्षीव-कृशोल्लाघाः ।५ अवर्णादूटो वृद्धिः। ६ इति षष्ठः पादः । समाप्तश्चायं चतुर्थोऽध्यायः ।
॥ इति चतुर्थ कृप्रकरणं समाप्तम् ॥
॥ इति कातन्त्रं समाप्तम् ॥
Jain Education International
ernational
For Private & Personal Use Only
www.jainel
www.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208