Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 177
________________ १४ शर्ववर्माचार्यप्रणीत - ५६ व्यश्च । सं- परिभ्यां वा । " तद् दीर्घमन्त्यम् । वः कौ । ३ ध्या- प्योः । ४ पञ्चमोपधाया घुटि चागुणे ।" होः शूटौ पञ्चमे च । श्रिव्यवि-मविज्वरि - त्वरामुपधया ।" राल्लोप्यौ ।" वनति - तनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चातः । यपि च ।" वा मः । न तिकि दीर्घश्च । उन्देर्मनि । ३ घञन्धेः । स्यदो जवे । रन्जेर्भाव करणयोः । वृष- घिनिणोश्च । वृंहे खरेsनिटि वा । " यम-मन-तन-गमां कौ ।" विडवनोरा । घुटि खनि- सनि-जनाम् । " येवा । सनस्तिकि वा । स्फुरि-स्फुल्योर्घज्योतः ।" इज्जहातेः क्त्वि । द्यति-स्थति-मा-स्थां त्यगुणे ॥७६ छाशोः । दधातेर्हिः । चर- फलोरुदस्य । दद् दोऽधः ।" स्वरादुपसर्गात तः ।" यपि चादो जग्धिः । धजलोर्घसुः । क्तक्तवन्तु निष्ठा । * - इति प्रथमः पादः । ७४ वा ७७ चतुर्थेऽध्याये द्वितीयः पादः । 99 २६ धातोः ।' सप्तम्युक्तमुपपदम् । । तत् प्राङ्ग नाम चेत् । तस्य तेन समासः । नाव्ययेनानमा । तृतीयादीनां वा । कृत् । वासरूपोsस्त्रियाम् । तव्यानीयौ । खराद् यः ।" शकि- सहि पवर्गान्ताच्च । ' आत्खनोरिच ।" यमि-मदि - गदां त्वनुपसर्गे । चरेराङि चागुरौ ।" पण्याद्यवर्या विक्रेयगह्यनिरोधेषु ।" वहां करणे । अर्यः स्वामिवैश्ययोः ।" उपसर्या काल्या प्रजने ।" अजर्यं संगते च ।" नाम्नि वदः क्यप् च ।° भावे भुवः ।" हनस् त च । वृञ्-दृ- जुषीण - शासु -स्तुगुहां क्यप् । ऋदुपधाच्चाकृपिचृतेः ।" भृञोऽसंज्ञायाम् । ग्रहो sपि प्रतिभ्यां वा । ६ पद- पक्ष्ययोश्च ।" वौ नी - पूञभ्यां कल्क- मुञ्जयोः ।" कृ - कृषि - मृजां वा । सूर्य - रुच्याव्यथ्याः कर्तरि । भिद्योद्ध्यौ नदे ।" पुष्य - सिध्यौ नक्षत्रे । युग्यं पत्रे । कृष्टपच्य कुप्ये संज्ञायाम् । ऋवर्ण व्यञ्जनान्ताद् ध्यण् । " आसु - युव-पि रपि - लपि - त्रपि दभिचमां च। उवर्णादावश्यके ।" पा - धोर्मानसामिधेन्योः ।" प्राङोर्नियोऽसंमतानित्ययोः खरवत् । संचिकुण्डपः क्रतौ । राजसूयश्च ।" सांनाय्य निकाय्यौ हविर्निवासयोः । परिचाय्योपचाय्यावग्नौ । चित्याग्निचित्ये च । अमावस्या वा । *५ ते कृत्याः । वुण - तृचौ ।" अच् पचादिभ्यश्च । नन्द्यादेर्युः । ग्रहादेर्णिन् । नाम्युपधप्री-कृगृ-ज्ञां कः ।" उपसर्गे त्वातो डः ।"" धेड्हशि - पाघ्राध्मः शः । साहि साति-वेद्युदेजि-चेति-धारि-पारि-लिम्प-विन्दां त्वनुपसर्गे । ४ वा - ४१ ४२ ४४ ४६ ४७ ४८ For Private & Personal Use Only www.jainelibrary.org - 3 Jain Education International - -

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208