Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 175
________________ शर्ववर्माचार्यप्रणीत तृतीयेऽध्याये सप्तमः पादः । इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः । स्नु - क्रमिभ्यां परस्मै ।' रुदादेः सार्वधातुके । ईशः से ।" ईड्जनोः सध्वे च ।" से गमः परस्मै । हनुदन्तात् स्ये । अन्जेः सिचि । स्तु सु-धूञ्भ्यः परस्मै । यमि-रमि- नम्यादन्तानां सिरन्तश्च ।" स्मिङ्-पूङ् - रन्ज्वशू-कॄ-गृ-हधृ प्रच्छां सनि ।" इटो दीर्घो ग्रहेरपरोक्षायाम्।” अनिडेकखरादातः । इवर्णादश्वि- श्रि-डी- शीङः । उतोऽयु-रु-णु-स्तु-क्षु- क्ष्नुवः ।" ऋतोऽवृङ्वृञः ।" शकेः कात् । " पचि वचि - सिचि - रिचि-मुचेश्चात् । " प्रच्छेश्छात् ।" युजि - रुजि रन्जिभुजि भजि भन्जि सन्जि त्यजिभ्रस्जि यजि मस्जि सृजि - निजि विजि - खन्जेर्जात् । अदि-तुदि- दि - क्षुदि - विद्यति - विद्यति - विन्दति - विनत्ति - छिदि - भिदि - हृदि शदि सदिपदि स्कन्दि - खिदेर्दात् ।" राधि रुधि क्रुधि - क्षुधिबन्ध-शुधि - सिध्यति - बुध्यति - युधि-व्यधि - सावेर्धात् । हनि - मन्यतेर्नात् । आपि तपि - तिपि खपि वपि शपि छुपि क्षिपि - लिपि लुपि-सृपेः पात् । यभि - रभि लभेर्भात् ।" यमि-रमि- नमि - गमेमत् रिशि-रुशि - क्रुशि-लिशि - विशि - दिशि - दृशि - स्पृशि - मृशि - दन्शेः शात् । द्विषि पुष्यति - कृषि - श्लिष्यति - त्विषि - पिषिविषि - शिषि- शुषि - तुषि दुषेः षात् ।" वसति - घसेः सात् । दहिदिहि दुहि मिहि - रिहि रुहि लिहि- लुहि नहि बहेर्वात् । ग्रहगुहः सनि । उवर्णान्ताच्च । इवन्तर्ध - भ्रस्ज- दन्भु - श्रियूर्ण भर - ज्ञपि - सनि-तनि-पति-दरिद्रां वा । भुवः सिज् लुकि । सृ-वृ-भृ-स्तुद्रु- स्रुश्रुव एव परोक्षायाम् । थल्यृकारात् । कृञोऽसुरः ।" सुड् भूषणे संपर्युपात् । " - इति सप्तमः पादः । - २६ - १२ - - Jain Education International - - - - - - - - - - For Private & Personal Use Only - तृतीययेऽध्याये अष्टमः पादः । पदान्ते धुट प्रथमः । र सकारयोर्विसृष्टः । घ ढ ध भेभ्यस्तथोasधः । षढोः कः से । तवर्गस्य ष- दवर्गाद् टवर्गः ।" ढेढ लोपो दीर्घश्चोपधायाः। सहि बहोरोदवर्णस्य । घुटां तृतीयश्चतुर्थेषु । अघो षेष्वशिटां प्रथमः । भृजः स्वरात् खरे द्विः । अस्य वमोदीर्घः ।" स्वरान्तानां सनि । हनिङ्गमोरुपधायाः । नामिनोवरिकुछुरोर्व्यञ्जने । सस्य ह्यस्तन्यां दौ तः ।" अड् धात्वादिर्ह्यस्तन्यद्यतनीक्रियातिपत्तिषु । १२ १५ - - www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208