Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कातन्त्रव्याकरणसूत्रपाठः परस्मै स्वरान्तानाम् । व्यञ्जनान्तानामनिटाम् । अस्य च दीर्घः। वद-ब्रज-रलन्तानाम् । श्विजानोर्गुणः।" अर्ति- सोरणि ।" जागर्तेः कारिते।२ यणाशिषोर्ये । परोक्षायामगुणे । ऋतश्च संयोगादेः । ऋदन्तानां च । ऋच्छ ऋतः । शीङः सार्वधातुके । अयीर्ये ।" आयिरिच्यादन्तानाम् । शा-छा-सा-हा-व्या-वे- पामिनि ।" अर्तिही-ब्ली-री-नयी-क्ष्माय्यादन्तानामन्तः पो यलोपो गुणश्च नामिनाम् । पातेलॊऽन्तः। धूञ्-प्रीणात्योनः । स्फायेर्वादेशः । शदेरगतौ तः ।२६ हन्तेस्तः । हस्य हन्तर्धिरिनिचोः ।“ लुप्तोपधस्य च ।" अभ्यासाच ।३० जेर्गिः सन् - परोक्षयोः । चेः कि वा ।३२ सणोऽलोपः खरेऽबहुत्वे । दरिद्रातेरसार्वधातुके । ब्रश्चि-मस्जोधुटि ।३५ यन्योकारस्य ।३६ आकारस्योसि । सन्ध्यक्षरे च । अस्तेः सौ । असन्ध्यक्षरयोरस्य तौ सल्लोपश्च । दी-धी-वे-व्योरिवर्णयकारयोः। नामिव्यञ्जनान्तादायेरादेः।२ गम - हन-जन-खन - घसामुपधायाः स्वरादावनण्यगुणे ।३ कारितस्यानामिविकरणे । यस्थापत्यप्रत्ययस्याखरपूर्वस्य यिनआयिषु । न लोपश्च । व्यञ्जनादिस्योः। यस्याननि । अस्य च लोपः। सिचो धकारे।५० धुदश्च धुटि । ह्रस्वाचानिटः ।५२ इटश्चेटि ।५३ स्कोः संयोगायोरन्ते च ।५४ चवर्गस्य किरसवर्णे ।५५ हो ढः।१६ दादेर्घः।५७ नहेर्धः । भृजादीनां षः।" छ - शोश्च। भाषितपुंस्कं पुंवदायौ। आ-दा-ता-मा-था-मादेरिः । आते आथे इति च ।६३
याशब्दस्य च सप्तम्याः। याम् -युसोरियमियुसौ।१५।।
शमादीनां दी? यनि ।६ष्ठिवु-क्लम्बाचमामनि ॥६७ क्रमः परस्मै । गमिष्यमां छः। पः पिवः। घ्रो जिघ्रः। ध्मो धमः।७२ स्थस्तिष्ठः। नो मनः। दाणो यच्छः। दृशेः पश्यः । अर्तेर्कच्छः। सर्तेर्धावः। शदेः शीयः। सदेः सीदः । जा जनेर्विकरणे।" ज्ञश्च । प्वादीनां हवः।
उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके। ऊोतेर्गुणः।" ह्यस्तन्यां च । तृहेरिड् विकरणात् ॥
ब्रुव ईड् वचनादिः।“ अस्तेर्दि-स्योः। सिचः। रुदादिभ्यश्च ।" अदोऽट ।२ सस्य सेऽसार्वधातुके तः ।३ अणि वचेरोदुपधायाः ।९४ अस्यतेः स्थोऽन्तः ।५ पतेः पप्तिः । कृपे रोलः। गिरतेश्चक्रीयिते। वा स्वरे । तृतीयादेर्घ-ढ-ध-भान्तस्य धातोरादिचतुर्थत्वं स-ध्वोः।३०० लोपे च दि-स्योः।१ त-थोश्च दधातेः।०२ -इति षष्ठः पादः ।
INSTALLATHE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208