Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 172
________________ कातन्त्र व्याकरणसूत्रपाठः ४० ४१ लघोः । अत् त्वरादीनां च । इतो लोपोऽभ्यासस्य । " सनि मि मीमा-दा-रभ-लभ-शक-पत-पदामिस खरस्य । आनोतेरीः । दन्भेरिश्च । " दिगि दयतेः परोक्षायाम् - इति तृतीयः पादः । - & तृतीयेऽध्याये चतुर्थः पादः । १५ सपरखरायाः संप्रसारणमन्तः स्थायाः । ग्रहि-ज्या वयि व्यधि-वष्टिव्यचि-प्रच्छि-व्रश्चि-भ्रस्जीनाम गुणे । स्वपि वचि-यजादीनां यणपरोक्षाशीः । परोक्षायामभ्यासस्योभयेषाम् । व्यथेश्च । न वाव्योरगुणे च । स्वपि स्यमि-व्येत्रां चेत्रीयिते । स्वापेश्वणि । ग्रहि स्वपि प्रच्छां सनि । चायः किचेक्रीयिते ।" प्यायः पिः परोक्षायाम् ।" श्वयतेर्वा । " कारिते च संश्चणोः । ह्रयतेर्नित्यम् ।" अभ्यस्तस्य च । द्युति-स्वाप्योरभ्यासस्य ।" न संप्रसारणे ।" वशेश्चक्रीतेि ।" प्रच्छादीनां परोक्षायाम् ।” सन्ध्यक्षरान्तानामाकारोऽविकरणे । न व्ययतेः परोक्षायाम् । " मीनाति - मिनोति-दीडां गुणवृद्धिस्थाने । सनि दीङः । स्मि-जि-क्रीडामिनि । २४ सृजि-हशोरागमोऽकारः स्वरात्परो धुटि गुणवृद्धिस्थाने | M दीsisन्तो यकारः खरादावगुणे । आ लोपोऽसार्वधातुके ।" इटि च । " दा-मा- गायति- पिबति- स्थास्यति - ज हातीनामीकारो व्यञ्जनादी ।" आशियेकारः । अन उस् सिजभ्यस्त - विदादिभ्योऽभुवः ।" इचस्तलोपः । हेरकारादहन्तेः। नोश्च विकरणादसंयोगात् । उकाराच्च । उकारलोपो मोर्वा । करोतेर्नित्यम् ।" ये च । अस्योकारः सार्वधातुकेऽगुणे । रुधादेर्विकरणान्तस्य लोपः । " अस्तेरादेः । " अभ्यस्तानामाकारस्य । त्र्यादीनां विकरणस्य । उभयेषामीकारो व्यञ्जनादावदः । * इकारो दरिद्रातेः । लोपः सप्तम्यां जहातेः । धुटि हन्तेः सार्वधातुके ।" शासेरिदुपधाया अण व्यञ्जनयोः ।" हन्तेर्ज हो । दास्योरेऽभ्यासलोपश्च ।" अस्यैकव्यञ्जनमध्येऽनादेशादेः परोक्षायाम् |" थलि च सेटि । ५२ तृ-फल- भज-प- श्रन्थि-ग्रन्थि-दन्भीनां च । न शस दद वादिगुणिनाम् । ४ खरादाविवर्णो वर्णान्तस्य धातोरियुवौ । अभ्यासस्यासवर्णे 15 नोर्विकरणस्य । य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य । इणश्च ।" नोर्वकारो विकरणस्य ।" जुहोतेः सार्वधातुके ।" भुवो वोऽन्तः परोक्षाऽद्यतन्योः । गोहेरूदुपधायाः । दुषेः कारिते । " मानुबन्धानां ह्रस्वः । ६५ इचि वा । ६ जनि-बध्योश्च । " ओतो यिन्- आयी खरवत् । " औतश्च ।" नाम्यन्तानां यण- आयियिन्- आशीवि चेक्रीयितेषु ये ४२ ४६ ४७ ५४ ५८ २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208