Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कातन्त्रव्याकरणसूत्रपाठः तहोः कुः। काले किंसर्वयदेकान्येभ्य एव दा।३४ इदमोह्यधुनादानीम् ।३५ दादानीमौ तदः स्मृतौ ॥३६ सद्य आद्या निपात्यन्ते। प्रकारवचने तु था।३८ इदम् -किम्भ्यां थमुः कार्यः। आख्याताच तमादयः ॥ (१०) समासान्तगतानां वा राजादीनामदन्तता ।४१ डानुबन्धेऽन्त्यखरादेर्लोपः। तेर्विंशतेरपि ॥५३ (११) इवर्णावर्णयोर्लोपः स्वरे ये च । नस्तु कचित् ।४५ उवर्णस्त्वोत्वमापाद्यः। एयेऽकवास्तु लुप्यते ॥७ (१२) कार्याववावापादेशावौकारौकारयोरपि ।८ वृद्धिरादौ सणे । न य्वोः, पदाद्योवृद्विरागमः ॥५० (१३)
इति षष्ठः पादः। ॥ इति नाम्नि चतुष्टये तद्धितः समाप्तः । समाप्तश्चायं द्वितीयोऽध्यायः ॥
तृतीयमाख्यातप्रकरणम् ।
तृतीयेऽध्याये प्रथमः पादः। अथ परस्मैपदानि । नव पराण्यात्मने । त्रीणि त्रीणि प्रथम-मध्यमोत्तमाः। युगपद्वचने परः पुरुषाणाम् । नाग्नि प्रयुज्यमानेऽपि प्रथमः। युष्मदि मध्यमः । अस्मद्युत्तमः। अदाब्दाधौ दा। क्रियाभावो धातुः। काले। संप्रति वर्तमाना।" स्मेनातीते। परोक्षा।३ भूतकरणवत्यश्च । भविष्यति भविष्यन्त्याशीः श्वस्तन्यः।५ तासां खसंज्ञाभिः कालविशेषः। प्रयोगतश्च । पञ्चम्यनुमतौ।" समर्थनाशिषोश्च ।" विध्यादिषु सप्तमी च । क्रियासमभिहारे सर्वकालेषु मध्यमैकवचनं पञ्चम्याः।" मायोगेऽद्यतनी। मास्मयोगे ह्यस्तनी च। वर्तमाना ।२४ सप्तमी ।२५ पञ्चमी ।२६ ह्यस्तनी । एवमेवाद्यतनी । परोक्षा।" श्वस्तनी। आशीः । स्यसंहितानि त्यादीनि भविष्यन्ती।३२ द्यादीनि क्रियातिपत्तिः। षडाद्याः सार्वधातुकम् ।३४ - इति प्रथमः पादः ।
तृतीयेऽध्याये द्वितीयः पादः। प्रत्ययः परः । गुप्-तिज्-किझ्यः सन् । मान्-बध-दान-शान्भ्यो दीर्घश्चाभ्यासस्य । धातोर्वा तुमन्तादिच्छतिनैककर्तृकात् । नाम्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208