Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 168
________________ कातन्त्रव्याकरणसूत्रपाठः प्रत्ययस्य। गर्ग-यस्क -विदादीनां च । भृग्वत्र्यङ्गिरसकुत्सवसिष्ठगोतमेभ्यश्च । यतोऽपैति भयमादत्ते वा तदपादानम् । ईप्सितं च रक्षार्थानाम् । यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् । य आधारस्तदधिकरणम् । १ येन क्रियते तत् करणम् ।१२ यत् क्रियते तत् कर्म । यः करोति स कर्ता। कारयति यः स हेतुश्च । तेषां परमुभयप्राप्तौ । प्रथमा विभक्तिर्लिङ्गार्थवचने।" आमन्त्रणे च।"शेषाः कर्मकरणसंप्रदानापादानखाम्यायधिकरणेषु ।' पर्यपायोगे पश्चमी। दिगितरर्तेऽन्यैश्च ।" द्वितीयैनेन ।२२ कर्मप्रवचनीयैश्च ।२३ गत्यर्थकर्मणि द्वितीया-चतुर्यो चेष्टायामनध्वनि। मन्यकर्मणि चानादरेऽप्राणिनि।२५ नमः-स्वस्ति-स्वाहा- स्वधा-ऽलं - वषड्योगे चतुर्थी।२६ तादर्थे । तुमर्थाच्च भाववाचिनः। तृतीया सहयोगे।" हेत्वर्थे । कुत्सितेऽङ्गे। विशेषणे। कर्तरि च। काल-भावयोः सप्तमी। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः षष्ठीच ।३५ निर्धारणे च ।६ षष्ठी हेतुप्रयोगे। स्मृत्यर्थकर्मणि। करोतेः प्रतियत्ने। हिंसानामज्वरेः। कर्तृ-कर्मणोः कृति नित्यम् । न निष्ठादिषु ।२ षडो णो ने । मनोरनुस्खारो घुटि।१४ वर्गे वर्गान्तः।५ तवर्गश्च-टवर्गयोगे च-टवर्गौ।६ नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि ।४७ रवणेभ्यो नो णमनन्त्यः स्वर-ह-य-व-कवर्ग-पवर्गान्तरोऽपि । स्त्रियामादा । नदाद्यन्चिवायन्स्यन्तसखिनान्तेभ्य ई। ईकारे स्त्रीकृतेऽलोप्यः । खरो ह्रस्वो नपुंसके ।५२- इति चतुर्थः पादः । नाम्नि चतुष्टये कारकप्रकरणं समाप्तम् ॥ (१) द्वितीयेऽध्याये पञ्चमः पादः। नाम्नां समासो युक्तार्थः । तत्स्था लोप्या विभक्तयः। प्रकृतिश्च स्वरान्तस्य । व्यञ्जनान्तस्य यत्सुभोः ॥ पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः । संख्यापूर्वी द्विगुरिति ज्ञेयः। तत्पुरुषावुभा ॥ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु ।। समस्यन्ते. समासो हि ज्ञेयस्तत्पुरुषः स च ॥ स्यातां यदि पदे द्वे तु यदि वा स्युर्बवन्यपि। तान्यन्यस्य पदस्यार्थे बहुव्रीहिः। विदिक तथा ॥" द्वन्द्वः समुच्चयो नानोर्बहूनां वापि यो भवेत् । अल्पखरतरं तत्र पूर्वम् । यच्चार्चितं द्वयोः ॥३ (२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208