Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 171
________________ शर्ववर्माचार्यप्रणीत - आत्मेच्छायां यिन् । काम्य च । उपमानादाचारे । कर्तुरायिः सलोपश्च । इन् कारितं धात्वर्थे । धातोश्च हेतौ ।" चुरादेश्च ।" इनि लिङ्गस्यानेकाक्षरस्यान्त्यखरादेर्लोपः ।" रशब्द ऋतो लघोर्व्यञ्जनादेः । ३ धातोर्यशब्दश्चेत्रीयितं क्रियासमभिहारे ।" गुपूधूप - विच्छि-पणि-पनेरायः । " ते धातवः । चकास - कासप्रत्ययान्तेभ्य आम् परोक्षायाम् ।" दययासश्च ।" नाम्यादेर्गुरुमतोऽनृछः । उष - विद - जागृभ्यो वा । " भीह्री भृ-हुवां तिवच्च । " आमः कृञनुप्रयुज्यते । अस-भुवौ च परस्मै । सिज अद्यतन्याम् | २४ सण अनिटः शिडन्तान्नाम्युपधाददृशः । श्रि-दुस्रु - कमि -कारितान्तेभ्यश्चण कर्तरि । अणू असु वचि - ख्याति - लिपिसिचि व्हः । २७ पुषादिद्युताद्य्ऌकारानुबन्धार्ति - शास्तिभ्यश्च परस्मै । " इजात्मने पदेः प्रथमैकवचने । भाव-कर्मणोश्च । सर्वधातुके यण ।" अन् विकरणः कर्तरि । दिवादेर्यन् । नुः खादेः । २४ श्रुवः श्रु च ॥१५ स्वराद् रुधादेः परो नशब्दः । तनादेरुः । ३७ ना त्र्यादेः । आन व्यञ्जनान्ताद्धौ । आत्मनेपदानि भाव- कर्मणोः । कर्मवत् कर्मकर्ता । " कर्तरि रुचादि - ङानुबन्धेभ्यः । चेक्रीयितान्तात् | आय्यन्ताच्च । इन्-अ-यजादेरुभयम् ।५ पूर्ववत् सनन्तात् । शेषात् कर्तरि परस्मैपदम् । - इति द्वितीयः पादः । ४४ ४६ ४७ ८. तृतीयेऽध्याये तृतीयः पादः । १५ द्विर्वचनमनभ्यासस्यैकस्वरस्यायस्य । स्वरादेर्द्वितीयस्य । न न बदराः संयोगादयोऽये । पूर्वोऽभ्यासः । द्वयमभ्यस्तम् ।" जक्षादिश्च । चण्परोक्षा चक्रीति - सनन्तेषु । जुहोत्यादीनां सार्वधातुके ।' अभ्यासस्यादिर्व्यञ्जनमवशेष्यम् । शिपरोऽघोषः ।" द्वितीयचतुर्थयोः प्रथमतृतीयौ ।" हो जः । कवर्गस्य चवर्गः । न कवतेश्चेत्रीयिते । " ह्रस्वः ।" ऋवर्णस्याकारः । दीर्घ इणः परोक्षायामगुणे । " अस्यादेः सर्वत्र ।" तस्मान्नागमः परादिरन्तश्चेत् संयोगः ।" ऋकारे च ।" अश्नोतेश्च ।" भवतेरः । " निजि - विजि-विषां गुणः सार्वधातुके । भृञ- हाड़माङामित् । " अर्ति-पिपत्यश्च । सन्यवर्णस्य । उवर्णस्य जान्तः स्था - पवर्गपरस्यावर्णे । " गुणश्चक्रीयिते । दीर्घोऽनागमस्य । वन्चि स्रन्स ध्वन्सिभ्रन्सि-कसि- पति-पदि स्कन्दामन्तो नी ।" अतोऽन्तोऽनुखारोऽनुनासिकान्तस्य । " जपादीनां च । चर - फलोरुच्च परस्यास्य । ऋमतो रीः । अलोपे समानस्य सन्वल्लघुनीनि चणपरे । दीर्घो २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208