Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
शर्ववर्माचार्यप्रणीत
पूर्वं वाच्यं भवेद्यस्य सोऽव्ययीभाव इष्यते । "
(७)
स नपुंसकलिङ्गं स्यात् ।" द्वन्द्वैकत्वम् ।" तथा द्विगोः ॥ " ( ६ ) पुंवद्भाषितपुंस्कानूङपूरण्यादिषु स्त्रियाम् । तुल्याधिकरणे ।" संज्ञापूरणीकोपधास्तु न ॥" कर्मधारयसंज्ञे तु पुंवद्भावो विधीयते । " आकारो महतः कार्यस्तुल्याधिकरणे पदे ॥ २१ नस्य तत्पुरुषे लोप्यः । खरेऽक्षरविपर्ययः । कोः कत् । " का स्वीषदर्थेऽक्षे ।" पुरुषे तु विभाषया ॥ (९) याकारी स्त्रीकृतौ हस्खौ कचित् । " हस्वस्य दीर्घता । अनव्ययविसृष्टस्तु सकारं क-पवर्गयोः ॥"
(८)
२६
२९
॥ इति पञ्चमः पादः । नाम्नि चतुष्टये समासप्रकरणं समाप्तम् ॥
8
द्वितीयेऽध्याये षष्ठः पादः ।
वाणपत्ये ।' ण्य गर्गादेः । कुञ्जादेरायनण स्मृतः । त्र्यत्र्यादेरेयण ।" इणतः ।" बाह्रादेश्व विधीयते ॥ रागान्नक्षत्रयोगाच्च समूहात्सास्य देवता । वेधीते तस्येदमेवमादेरण इष्यते ॥ तेन दीव्यति संसृष्टं तरतीकण चरत्यपि । पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि ॥
तदू
Jain Education International
(१०)
(२)
(३)
(४)
नावस्ता विषाद् वध्ये तुलया संमितेऽपि च । तत्र साधौ यः । ईयस्तु हिते ।" यदुगवादितः ॥ " उपमाने वतिः । तत्वौ भावे । यण् च प्रकीर्तितः । " तदस्यास्तीति मन्त्वन्त्वीन् ।” संख्यायाः पूरणे डमौ ॥ ( ५ ) द्वेस्तीयः । " स्तृ च ।" अन्तस्थो, डे षः । कतिपयात्कतेः । विंशत्यादेस्तमद् ।” नित्यं शतादेः । षष्ट्याद्यतत्परात् ॥ (६) विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । अध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः ॥ "
१७
२४
तत्रेदमिः । रथोरेतेत् । तेषु त्वेतदकारताम् । २७ पञ्चम्यास्तस्।” त्रसप्तम्याः । इदमो हः । किमः।' अत् क च ।। (८)
For Private & Personal Use Only
(१)
(७)
www.jainelibrary.org

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208