Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
कातन्त्रव्याकरणसूत्रपाठः ज्वलादिदुनीभुवो णः।५ समाङोः स्रुवः ।५६ अवे हृसोः।५७ दिहिलिहि-श्लिषि-श्वसि-व्यध्यतीश्यातां च । अहेर्वा ।५९ गेहे त्वक् ।६० शिल्पिनि वुष् । गस्थकः।६२ ण्युट् च ।६३ हः काल-ब्रीह्योः।६४ आशिष्यकः। -स्र-मृल्वां साधुकारिणि ।६६ – इति द्वितीयः पादः।. .
चतुर्थेऽध्याये तृतीयः पादः। कर्मण्यण् ।' हावामश्च । शीलि-कामि-भक्ष्याचरिभ्यो णः। आतोऽनुपसर्गात् कः। नाम्नि स्थश्च । तुन्द-शोकयोः परिमृजापनुदोः। प्रे दाज्ञः । समि ख्यः। गष्टक् । सुरा-सीध्वोः पिबतेः। हृञोऽज् वयोऽनुद्यमनयोः। आङि ताच्छील्ये। अहश्च । धृतः प्रहरणे चादण्डसत्रयोः। धनुर्दण्ड-त्सरुलाङ्गलाङ्कुश-यष्टि-तोमरेषु ग्रहा। स्तम्ब-कर्णयोरमिजपोः।शंपूर्वेभ्यः संज्ञायाम्। शीङोऽधिकरणे च।"चरेष्टः। पुरोऽग्रतोऽग्रेषु सर्तेः । पूर्वे कर्तरि ।" कृओ हेतु-ताच्छील्यानुलोम्येष्वशब्दश्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्रपदेषु । तदाद्याद्यनन्तन्ताकारबहु-बाह्वहर्दिवा-विभा-निशा-प्रभा-भाश्चित्रकर्तृ-नान्दी-किं-लिपि-लिविबलि-भक्ति-क्षेत्र-जङ्घा-धनुररुः-संख्यासुच। भृतौ कर्मशब्दे। इः स्तम्बशकृतोः ।२५ हरतेईति-नाथयोः पशो ।२६ फले-मल-रजःसु ग्रहेः ।२७ देववातयोरापेः। आत्मोदर-कुक्षिषु भृञःखिः। एजेः खश । शुनी-स्तनमुञ्ज-कूलास्य-पुष्पेषु धेटः । नाडी कर-मुष्टि-पाणि-नासिकासु ध्मश्च ।३२ विध्वरुस्तिलेषु तुदः। असूर्योग्रयोदशः। ललाटे तपः ।३५ मित-नखपरिमाणेषु पचः। कूल उद्दुजोद्वहोः। वहलिहाभ्रलिह-परंतपेरंमदाश्च । वदेः खः प्रिय-वशयोः। सर्वकूलाभ्रकरीषेषु कषः। भयर्तिमेघेषु कृतः। क्षेम-प्रियमद्रेष्वण च । भाव-करणयोस्त्वाशिते भुवः। नाग्नि तृ-भृवृजि-धारि-तपि-दमि-सहां संज्ञायाम्। गमश्च। उरोविहायसोरुरविही च । डोऽसंज्ञायामपि । विहंग-तुरंग-भुजंगाश्च । अन्यतोऽपि च । हन्तेः कर्मण्याशीर्गत्योः। अपात् क्लेशतमसोः।"कुमार-शीर्षयोर्णिन्।२ टग लक्षणे जायापत्योः ।५३ अमनुष्यकर्तृकेऽपि च । हस्ति-बाहु-कपाटेषु शक्तौ।"पाणिघ-ताडघौ शिल्पिनि । नग्न-पलित-प्रियान्ध-स्थूलसुभगाढ्येष्वभूततद्भावे कृतः ख्युट करणे। भुवः खिष्णु-खुको कर्तरि ।५८ भजो विण । सहश्छन्दसि । वहश्च। अनसि डश्च। दुहः को घश्च ।६३ विट् क्रमि-गमि-खनि-सनि-जनाम् । मन्त्रे श्वेतव-हुक्थशंस-पुरोडाशावयजिभ्यो विण् ।६५ आतो मन्-कनिब्-वनिब्-विचः ।६५ अन्येभ्योऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208