Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 115
________________ १०. बालशिक्षाव्याकरणस्याकाराय नुक्रमेण सूत्रसूचिः । क्रमाङ्काः सूत्राणि पृष्ठाङ्काः क्रमाङ्काः सूत्राणि पृष्ठाङ्क: ६८ १२४ घ्राशाछासाधेटा वा। ६०,६२ १२५ चर्करी ताद्वतिकावित्। ५६ १२६ चिस्युराणों वा। १२७ चेक्रीयितलुगन्तानां न स्त्यनुबन्ध । १२८ जशोरणि गुणः। १२६ जभ्रमत्रसस्वनफरणस्यमां वा । ६२ १३० जश्विस्तम्भ०। १३१ ज्वलालनमोऽनुपसर्गा वा। ६० १३२ ज्ञपमानवन्धश्च । १३३ ज्ञप मानुबन्धश्च। १३४ ज्ञानयत्नोपच्छन्दनेषु वदः। ६४ १३५ ज्ञानार्थे करणे षष्ठी। १३६ जो विदर्थस्य करणे। १३७ मप्रभृतिभ्यश्च । १३८ शिक्ष्विदा मोचने च। ७१ १३६ टादौ स्वरे पुंवद्वा। ११,१३,३२ १४० टेन। १४१ डान्ताः संख्यालिङ्गाः कत्यव्यययुष्मदस्मच्च। २१ १४२ णि सन्वद्भावः, उपधाया ह्रस्वश्च । १४३ तकारो लचटवर्गेषु। १४४ तद्वदिष्ठेमेयः सु बहुलम् । १०३ १४५ तनादेस्तथासोः परयोरनित्वं पश्चमलोपश्च । १४६ तनोतेयरिण वा। १४७ तरुणुस्तुल्य ई वा नदी। १४८ तवर्गस्य टवर्ग० । १४६ तिस-चतुस्रो त्रि-चतुरोः खियाम्। १५० तीयाद्वा। १५१ तीयाद्वा वक्तव्यम् । १५२ तृन्फादीनां शुन्फान्तानां अनि न च लुप्यते। १५३ तृम्फादीनां शुभान्तानामनि न च लुप्पते। १५४ तेभ्य एव हकारः पूर्वचतुर्थ न वा। १५५ तुमो मलोपश्च । १५६ त्रिषु व्यञ्जनेषु। १८,२३ १५७ दय-इशोः कर्मणि। ३५ १५८ दारण सा चेच्चतुर्थ्यर्थे । ६२ १५६ दिस्योः प्रदोऽट । ८६ १६० दिस्योरीट् । ७३,८१ १६१ विस्योः वचनादीः। ६६ १६२ दीपजनबुधपूरितायिप्यायिभ्यो । वा। १६३ दुह-विह-लिह-गुहामात्मने पदे । च तवर्गे वा सरोव। ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208