Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 152
________________ बालशिक्षाव्याकरणस्याकाराद्यनुकमेण भाषाशम्दसूचिः। १४५ कमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः ३८ प्रायसइ मादिशति । ५२ । ५६ उपरमइ उत्सवते, उत्पतति । ५० ३६ आरंभइ प्रारभते। ६० उपरु धइ उपरुणद्धि ४० आराधइ पाराधयति, उपात्। ३६, ५० उपास्ते। ६१ उपरेथाई उपरिस्थाई। ४१ आलिगइ प्रालिंगति वा ६२ उपवासीउ उपोषितः। परिध्वज ति। ६३ उलकउ उदकोदंचनम् । ४२ आलोगारु प्रालीककारः। ६४ उल्लींचइ उल्लंचति । ४३ आवइ प्राङ:। ६५ उवेष (ख) इ उपेक्षते । ४४ आवइ पाङस्त्वेते, प्राङ्पूर्वा एते धातव प्रागमने वर्तन्ते, ६६ ऊकदइ उत्कूईते । ५३ निः पूर्वा निःसरति ।। ६७ ऊकलइ उत्कर्षति वृद्धौ। ४५ आषु (खु) डइ अवस्स्वलति। ५२ ६८ ऊखेलइ उत्कीलयति । ४६ आसुरखइ प्राश्वईते । ६९ अगइ उदस्तु ४७ आहार जाहर एहिरे याहिरे । ७० ऊगटइ उद्वर्त्तयत्येषः। ४८ उंसउ ईदृश:। ७१ अगाइ उद्गायति ७२ ऊघडइ उद्धटयति ४६ ईहाँ अत्र। ७३ ऊघडइ उन्मीलयति, उद्धटते। ७४ ऊचलउ अपरिचितः । ५० उधूयायतु ऊधूयमानम् । ७५ ऊजाइ उद्याति । ५१ उगमुगउ अवाग्मूक : । ७६ ऊजाणो उद्यानिका। ५२ उघड दूघडउं उद्धटदुर्घटकम् । ७७ उजालइ उन्ज्वलयांत ।। ५३ उदंढइ उद्वन्धयति । ७८ अडइ उत्तिष्ठति । ५४ उदेगइ उद्वेजयति । ७६ ऊडइ उड्डीयते अथ उड्डयते । ५५ उन्आइ उत्क्रनाति। ८० ऊणइ ७० उदः पूर्वा । उनूति (?) ४३ , ५० ८१ उदेगइ उद्वेजयति। ५६ उपगरइ उपात् कृ उपकरोति । ५४ ८२ ऊधंधलं उधूलिकम् । ५७ उपयच्छते विवाहयति। ४८ ८३ ऊध्रकइ उध्र कते। ५८ उपयोगइ चेदुपात्। ५० । ८४ ऊपजइ उत्पद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208