Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१५०
बालशिक्षाध्याकरण याकाराद्यनुक्रमेण भाषा का सूचिः ।
शब्दरूपगरि
२८६ नासर नश्यति, पलायते । २८७ नाहइ स्नाति ।
२८८ निंद जुगुप्सते, निदति,
गर्हते ।
२८६ निऊंज नियंत्रयति ।
२६० निकउ निष्कः ।
२६१ निरष ( ख ) इ निरीक्षते । २६२ निराकर निराङ:
निराकरोति ।
२०३ निलखणउ निर्लक्षणः ।
२९४ निवोजर निविद्यति ।
२६५ नख निनिस्यति,
निः क्षयति ।
क्रमाङ्काः
शब्दरूपारिण
२६७ धणीवर धन्यावयः ।
२६८ धरइ दधाति च दधति धत्ते
धारयति ।
२६६ धाइ धावति ते व
मुचादिषु । श्रथ कर्म कर्तरि ।
२७० धाव धावति ।
२७१ धुरि श्रादिमम् ।
२७२ धूणइ धूनयत्येषः; धुनोति
धुनाले धुनोति ते धुनते धुवति ।
२७३ धूंबाधुबि मुष्टामुष्टिः ।
२७४ धूज कंपते ।
२७५ धूप धूपायति ।
२७६ धोइ प्रक्षालयति । २७७ नाइ तृप्यति, त्रायत्यपि । २७८ ध्रुस ध्वंसते ।
२७६ ध्याय ध्यायति तु द्वयोः ।
२८० नमस्करइ नमस्यति वा नमस्करोति ।
२८१ नरनरइ नदति ।
२०२ नहीत नो वा, नो चेत् ।
२८३ नांगइ व्यंगयति,
अनंगीकरोति ।
२८४ नाचइ नृत्यति । २८५ नाथइ नाथति, वृषं तु नस्तयति ।
Jain Education International
पृष्ठाङ्काः | क्रमाङ्काः
४६
५२
५४
५०
४५
५१
४७
५१
५२
४६
५१
५३
४६
४८
४६
४५
४६
૪૨
८५, ५३
२६६ नीकलइ निरस्तु |
२६७ नीकल निः कुलयति,
क्लृश्य नि: कुलपूर्व ।
२९८ नीडइ निः ।
२६६ नोपजई निष्पद्यते ।
३०४ पल परामृशति ।
'३०५ पइसइ प्रविशति ।
३०६ पचारइ प्रत्युच्चारयति ।
- ३०७ पच्छाहियउ पश्चा [द]
हृदयम्
पृष्ठाङ्काः
For Private & Personal Use Only
४७
४८
४८
५०
४३
४८
५४
४६
५२
४६
४८
३०० नोमटइ निवर्त्तते ।
८८,५३
३०१ नींषणीयासु निः क्षरणकर्म्मा । ४६
३०२ नीसमइ नेः ।
५१
३०३ नीससइ नेस्तु |
५३
५०
५२
४८
५०
५१
५२
४७
www.jainelibrary.org

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208