Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 161
________________ १५४ बालशिक्षाग्याकरणस्याकार वनक्रमेण भाषाशनमचिः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्का: ५१ ४४५ लाडइ ललति। ५० ४४६ लिअइ पावत्ते गृह रणा विन (य?) ति, वेः। ६९,५२ ४४७ लिगई प्रभृति, प्रारभ्य। ४५ ४४८ लिहाच्छोह लब्धस्थो, (ब्धोत्सा ?) ह ४४९ लीपइ लिपति। ४५० लुणइ लुनाति-ते। ४४,५० ४५१ लुणाअइ लूयते। १०३,५४ ४५२ लूबइ लंबते। ४५३ लूसइ लूषयति। ४५४ लूहइ ईसयते। ४५५ लेअइ प्रापयति, नयति ७५,५२ ४५६ लेभइ (भेलइ? ) मिश्रयति । ५० ४५७ लोटइ लुटयति लोटति। ५३ ४५८ लोढइ लूटयत्ययम्। ७८, ५२ ४५६ लोपइ लूंपति। ५४ ४६० वखाणइ व्याख्याति . व्याख्यानयति। ४६१ वधारइ व्याजिघ्रति वासयति । ५२ ४६२ वणई व्ययते वायतेऽपि च। ५० ४६३ वमइ वमति। ४६४ वमइ वमति । ६३, ५३ ४६५ वरइ वरयति एषः, वृणोति - ते ४७, ५० ४६६ वरगड वराध (क?) र्षकः। ४६ ४६७ वरसइ वर्षति । ४८ ४६८ वरांस उ विपर्यस्यति । ५२ ४६६ वरांसिउ विपर्यस्तः । ४७ ४७० वर्तइ वर्तते। ४७१ वलइ पश्चात् व्याघुटते वलते। ३६,५० ४७२ वलीउ व्यावृत्य, व्याघुटय। ४७३ वांछइ वांछति, कांक्षति। ४७४ वाअइ वाति । ४७५ वाअइ वादयति। ... ४७६ वाउलउ वार्तालयः। ४७७ वाजइ वाद्यते। ४७८ वाट इ तु ले ढि लोढे । ४७६ वाटइ वर्त्तयति । ४८० वाधइ वर्द्धयतीत्ययम् । ५२ ४८१ वादलु वारिदपटलम् । ४८२ वाधइ वर्द्धते एधते। ३२ ४६ ४८३ वा नयतउ वायत्तः। ४६ ४८४ वापरइ व्यापृयते व्यापृणोति । ४८ ४८५ वारइ नवारयति, निषेधयति । ४८६ वालालुछि केशाकेशिः ४८७ वावइ वपति-ते च। ४८८ वासइ वास्यते ताम्र बूडी। ५० ४८६ वाहइ ब्याहरति । ४६८ विगूपइ विगुप्यति । २५,४६ ४६१ विचारइ विचारयति, ऊहते । ५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208