Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 159
________________ १५२ बालशिक्षाण्याकरणस्याकाराद्यनुक्रमेण माषाशयसूचिः । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः / क्रमाङ्क: शब्दरूपाणि पृष्ठाङ्काः ४८ ३५२ पूछइ पृच्छति। ४६ ३५३ पूजइ पूजयति, अर्चतीति इन् भवतीत्यर्थः। मीमांसते, अंचति । ३५४ पूरइ सरइ अल खलु च १६ पूर्यते । ४८ ३५५ पेलइ नुदति, प्रेरयति प्रपि। ३८,५० ३५६ पेलाविलि प्रेराप्रेरिः। ४७ ३५७ पोअइ प्रवयति प्रात् वै। ५० ३५८ पोसइ पुष्यति, पुष्णाति । ५३ ३५६ प्रसवइ सौति. प्रसवति, प्रसुवति- सूते। ३६० असोजइ प्रस्विद्यति । ३६१ प्रहुइ प्रमृज्जति । ३६२ प्रासुइ प्रस्नुते। ३७४ फूटइ स्फटति । ७६,५२ ३७५ फूटरउं स्फुटतरम्। ४६ ३७६ फेडइ अपनयति, स्फेटयति, अपास्यति । ३५४६ ३७७ बइसइ उपविश्यति निषीदति। ३७८ बलअलइ बलाललूलति । ३७६ बलद ज्वलति। ३८० बलीबलोउ वाचालः वाचाटः। ४६ ३८१ बसबसइ बहुस्यन्दति भूः। ५१ ३८२ बांधइ वन्धाति । ३८३ बालइ ज्वालयति । ३८४ बाहिरि बहिः, बाह्य। ३८५ बोहुपरि द्विधा इत्यादि । ३८६ बौछलइ वेस्तु। ३८७ बीछोहइ विरहयति । ३८८ बीहइ बिभेति। ३८६ बीहावइ भापयते, भीषयते। ४८ ३६० बुहारइ सन्मार्जयति । ४८ ३९१ बुझइ बुध्यते चापि। ४७ ३९२ बूडइ बुडति, मजति । ५० ३९३ बोलइ जल्पति, निगदति, वक्ति, वदति, भाषते, ब्रवीति, पाह ब्रुते। ३६४ मंजवाडू भंगपातः। ३६५ बडहडइ भटतः भटकरोति। देता ३६३ फटइ फटति । ८७,५३ ३६४ फड़फडइ पटपटायते ध्वजा। ५३ ३६५ फरकइ स्फरति। ९८५४ ३६६ फांफुरीइ फारस्फूर्जते हि। ५० ३६७ फांटिउ पाक्तिकः। ३६८ फाटइ विदीर्यते। ३६६ फिरइ भ्राभ्यति, भ्रमति । ३७० फिराइ स्पृहाते। ३७१ फोटइ स्फिटते। ३७२ फुईहाईउ पितृष्वस्त्रीयः। ४६ ३७३ फूकइ फूतः। ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208