Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण मावाशम्दसूचि :
१५१
क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्का: शब्दरूपाणि पृष्ठाङ्काः
४८
५२
३०८ पछोक उ उदकोदंचनम्। ४६ ३३० पलाणइ पर्यापयति । ३०६ पडइ पतति ।
३३१ पल्हालइ पर्याद्रयति । ३१० पडाई पताकिका।
३३२ पवित्रइ पवित्रयति ३११ पडिवचइ प्रतिवक्ति तु। ५७,४८ पुनाति पवते । ३१२ पडिगइ चिकि सति,
३३३ पसाअइ प्रसीदति, प्रतीकरोति ।
__ अनुगृह पाति, ३१३ पड़ीष (ख) इ प्रतीक्षते
३३४ पहिरइ परिदधाति, २१ । प्रतिपालयति ।
संवस्त्रयति । ३१४ पडूच्छइ प्रतिपृच्छति ।
३३५ पाइआली पाचप्रहारिणी । ३.५ पढ इ अधोते, पठति च । ४६ ३३६ पाखइ विना ऋते । ३१६ पतइ समर्थयति वा
३३७ पाचइ पच्यते। समापतति ।
५५.५१
३३८ पाटू पादधातः। ३१७ पतिजइ तु प्रत्येति
३३६ पाठवइ प्रस्थापयत्ययम् प्रत्ययति प्रतीयते।
प्रहिणोति प्रेषयति । ३१८ परतइ परेः।
३४० पालट इ परावर्तयति ३१६ परम परेद्यवि।
परेर्वा । ३२० पखारइ प्रपारयति ।
३४१ पालुअइ पल्लवयति । ३२१ परष (ख) इ परीक्षते । २०,४८ ३४२ पाषलि परितः। ३२२ परहु परतः ।
४५ ३४३ पीअइ पिबति। ३२३ पराकइ परे परः (?)। ५१ ३४४ पोजहलऊ पेटयफलन् । ३२४ परामइ प्राप्नोति ।
३४५ पोडइ पिच्चति । ३२५ परिछइ परेरिमे ३
३४६ पोडइ पीडयति, बाधते, परीच्छति च ।
तुदति । ३२६ परिणइ परिणयति । १५.४८ ३४७ पीसइ पिनष्टि। ३२७ परीसइ परिवेषयति,
३४८ पुढइ प्रोढायते। परीप्साति।
३४६ पुरु पुरुत । ३२८ पलचइ प्रलुच्यति। ९२,५३ । ३५० पुहुचइ प्रभवति । ३२६ पलधु प्रलुब्धः। ४७ | ३५१ पूकइ पुतः ।
UY
५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208