Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 162
________________ बाल शिक्षण्या करणस्याकाराद्यनुक्रमेण भाषाशब्दसूचि शब्दरूपाणि पृष्ठाङ्काः | क्रमाङ्काः क्रमाङ्काः ४२ विढइ विध्यति, कलहायते । ४६३ विपसइ विनश्यति । ४६४ विमास विमृशति । ४६५ वियारिउ विप्रतारिकः ४६६ विलोजवइ वेः । ४६७ वसाह यिसाधयति, क्रीणाति; कोणते । ४६८ विस्तरs विपूर्वी तु थु । ४६६ विस्तारइ विस्तरति विस्तार यति, तनोति-ते । ५०० विहुंचइ विभजति । ५०१ विहडइ विघटते वेः । ५०२ विहाइ विभाति । ५०३ वटीं वेष्टते । ५०४ वधइ विध्यति । Jain Education International *T ४७ ४७ ४७ ५३ ५० ४०.५० ५१ ५० ५३ ६३५१ ४६ ५०५ वीचारइ विप्रतारइ ( य१ ) ति ५०६ वीकइ विक्रोणते । ५०७ वोनवइ विज्ञपयति । ५०८ वोष (ख) र विकिरति, विक्षिपति । ४८ ५०६ वोसमइ विश्राम्यति ५१ ५३ ४७ ५१० वाससइ वस्तु, विश्रभते । ५११ वेचइ व्ययति, व्येति । ५१२ व्यापर प्रश्नुते व्याप्नोति च । ४६ ५१३ शपर शपति तु शप्यति । ५१४ शीष (स्य) वह प्रनुशास्ति । ४७ ५१५ ब (ख) उष (ख) डइ खटत्क ५३ रोति । ५४ ५६ ५१ ५२ ४८ शब्दरूपाणि ५१६ षडहडइकिल खटत्पतति । ५१७ षा (खा) श्रइ कंडूयति - ते । उतुंषा (खा) दन ५१८ षा (खा स्थानम् । ५२७ संकर विसर्जयति । ५२८ संघूरवइ सधुक्षते । ५२६ सकइ शक्नोति । ५३० संगलइ सर्वत्र । ५३१ सन्यसइ संन्यस्यति । ५३२ समारइ समारचयति । ५३३ समेटइ समः । पृष्ठाङ्काः ५३४ सरवइ निष्यन्दते, स्त्रवति । ५३५ सरीषउ सदृशः । For Private & Personal Use Only १५५ ५१६ षा (खा) सइ कासते । ५२० पिस नसते । ५४ ५२१ षी (खो) लइ कीलति । ४६ ५२२ षु (खु) सइ गोपायते लीयते ५३ ५२३ षूदइ षूटइ क्षुन्ते क्षुत्ति च । ५१ ५२४ षू ( खू) भइ क्षुभ्यते क्षोभते । ४६ ५२५ षो (खो) डाइ षं (खं) जायते । ५२६ सो (खो) इ क्षतघत्यसौ ५१ ५२ ४६ ६४, ५० ५३६ सपइ वार सर्वदा, सदा । ५३७ सवहिगमा समन्तात् सर्वतः ५३८ सवेहिपरि सर्वथा । ५३६ ससइ स्वसति । ५४० सह क्षमते तितिक्षते सहते क्षाम्यते मृष्यते ति च । ५० ८६, ५३ ६४, ५३ ૪૨ ७४,५२ ४५ ५३ ૪૨ ५१ ५१ ४५ ४५ ४५ ૪૬ ५३ ५२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208