Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
बालशिक्षाव्याकरणस्याकाराधन कमेण भाषाशमसूचिः ।
१५३
-
क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः | क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः
३६६ भांजइ भनक्ति। ३६७ भांवइ प्रतिभासते। - प्रतिभाति, रोचते वा। ३९८ भीजइ क्लिद्यते। ३६६ भोष (ख) इ भिक्षति । ४०० भूराई भूतराजः। ४०१ भेटइ सभाजयति । ४०२ भोगल भुजार्गला।
४२२ मूसरीषउमादृशः। ४२३ मूहइ मुह्यति । ४२४ मदेइ भिनत्ति, भिन्ते। ४२५ मेराई उ मेराद्यम्। ४२६ मेल्हई मुंचति । ४२७ मेहरु मेहत्तरः। ४२८ मोकलई मुल्कलति, विसृजति
प्रहिणोति। ४२६ मोकलवाई मुत्कलामुति,
प्रापृच्छते अपि च। ४३० यसउ एतादृशः। ४३१ यिम यथा। ४३२ रंजइ रंजयत्ययम्। ८६,५३ ४३३ रउडउ खाट (?)। ४६ ४३४ रमई क्रीडति, दीव्यति,रमते । ५० ४३५ रहई तिष्ठति रहति। ५४ ४३६ राउलवायु राजकुलायत्तः। ४६ ४३७ रावइ रच्यते। ४३८ राष(ख)ई रक्षति, गोपायति,
पाति,जाति,त्रायते, प्रवति च । ४७ ४३६ रुधइ रुणद्धि, रद्ध । ५० ४४० रूसइ रुष्यति । ४६ ४४१ रोइ रोदति, परिदेवयति । ५० ४४२ लहइ लभते । ४२५ ४४३ लांषइ अस्यति, निरस्यति, क्षिपति
२६१४६ ४४४ लाजइ जिहति, मज्जते, प्रपते .
१८। बीडयो।।
४०३ मथइ मनाति मयति । ४०४ मनावइ सांत्वयति । ४०५ मरइ म्रियते विपद्यते । ५२ ४०६ मरदइ मृदनाति । ४०७ मलइ मलते वा। ४०८ मसाहणो महासाधनिक। ४६ ४०६ मसिहाईउ मातृष्वनीयः। ४६ ४१० माकड मंकते
९०,५३ ४११ मांजइ माष्टि। ४१२ मागइ याचते वा। ४१३ माचइ माद्यति । २४,४६ ४१४ मानइ मन्यते। ४१५ मायइ माति, मिमीते। ४१६ मारइ मारयति । ४१७ माहरउ मदीयम् । ४५ ४१८ मोचइ मीलयति निमोलयति४६,५० ४१६ मुखामुखि मुखामुख्यता। ४६ ४२० मुलइ मृदू लुनाति, मृदुलयति । ४६ ४२१ माहियां मुधा।
पू२
५४
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208