Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
शर्ववर्माचार्यप्रणीत
प्रथमेऽध्याये चतुर्थः पादः। वर्गप्रथमाः पदान्ताः खरघोषवत्सु तृतीयान् ।' पश्चमे पञ्चमांस्तृतीयान्न वा। वर्गप्रथमेभ्यः शकारः स्वर - य-व-र-परश्छकारं न वा। तेभ्य एव हकारः पूर्वचतुर्थं न वा। पररूपं तकारो ल-च-ट-वर्गेषु ।' चं शे। ङ-ण-ना हखोपधाः खरे द्विः। नोऽन्तश्च-छयोः शकारमनु. खारपूर्वम् । ट-ठयोः षकारम् । त-थयोः सकारम् ।” ले लम् ।" ज-झ-अ-शकारेषु अकारम् । शिन्चौ वा। ड-ढ - ण परस्तु णकारम्। मोऽनुस्वारं व्यञ्जने।" वर्गे तद्वर्गपञ्चमं वा।६-- इति चतुर्थः पादः ।
प्रथमेऽध्याये पञ्चमः पादः। विसर्जनीयश्चे छ वा शम्। टे ठे वा षम् । ते थे वा सम् । क-खयोर्जिह्वामूलीयं न वा। प-फयोरुपध्मानीयं न वा। शेषे से वा वा पररूपम् । उमकारयोर्मध्ये। अघोषवतोश्च । अपरो लोप्योऽन्यखरे यं वा। आ-भोभ्यामेवमेव स्वरे । घोषवति लोपम् ।" नामिपरो रम्। घोषवत्खरपरः।३ रप्रकृतिरनामिपरोऽपि। एष-सपरो व्यञ्जने लोप्यः। न विसर्जनीयलोपे पुनः सन्धिः ।१६ रो रे लोपं स्वरश्च पूर्वी दीर्घः। द्विर्भावं वरपरच्छकारः। - इति पञ्चमः पादः । समाप्तश्च प्रथमोऽध्यायः।
द्वितीयं नाम्निचतुष्टयप्रकरणम् ।
द्वितीयेऽध्याये प्रथमः पादः । धातुविभक्तिवर्जमर्थवल्लिङ्गम् । तस्मात्परा विभक्तयः । पञ्चादौ घुट् । जस्-शसौ नपुंसके। आमन्त्रिते सिः संबुद्धिः। आगम उदनुबन्धः खरादन्त्यात्परः। तृतीयादौ तु परादिः। इदुदग्निः। ईदूत् स्याख्यौ नदी। आ श्रद्वा । अन्त्यात्पूर्व उपधा।" व्यञ्जनान्नोऽनु षङ्गः। धुड् व्यञ्जनमनन्तःस्थानुनासिकम् । अकारो दीर्घ घोषवति। जसि।५ शसि सस्य च नः। अकारे लोपम् । भिसैसू वा।"धुटि बहुत्वे त्वे । ओसि च ।° उसिरात् ।" ङस् स्य ।२२ इन टा। उर्यः।२४ स्मै सर्वनाम्नः।२५ ङसिः स्मात् ।६ ङिः स्मिन् । विभाष्येते पूर्वादेः।२८ सुरामि सर्वतः। जस् सर्व इः। अल्पादेर्वा । द्वन्द्वस्थाच । नान्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208