Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१४८
बालशिक्षाग्याकरणस्याकाराद्यनुक्रमेण माषाशवसूचिः ।
क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः
१७६ छणई क्षणोति ।
२०० जामई जायते। १८० छहिंपरि षोढा।
२०१ जिगोसा जिघृष्याः (?क्षा)। ४७ १८१ छाटइ सिंचसि।
२०२ जिणई विजयते, जयति। ४७ १८२ छायइ छादयत्योक;
२०३ जिमई भुक्त, अश्नाति च स्तृणाति, स्तृणोति-ते ।
जेमति। १८३ छिबइ छुपते, स्पृशति च। ५२ २०४ जिसउ यादृशः। १८४ छोकइ छीतः, क्षौति । ५४ २०५ जोहां यत्र। १८५ छोडणि छिद्राटिनी।
२०६ जुडइ युनक्ति, युक्त। १८ छूटइ छुटति ।
२०७ जूउ पथक । १८७ छेकइ छेत्तः कृ छेत्करोति। ५४ २०८ जेतलु यावन्मात्रम् । १८८ छेतरिउ छलांतरितः।
२०६ जोअई अवलोकते वोक्ष्यते १८६ छेदइ छेदयत्ययम्; छिन्ते,
अवलोकयति ।
५३ छिनत्ति। १६० छेहिल अन्तिमम् ।
झपयति झपामा
नोति। १६१ जडपणउ' इत्यादौ स-त्वौ
२११ झटकई झटिति । भावे यण । जता जडत्वं २१२ मडझांषसऊ चलध्वांक्षकप् । ४६ जाड्यम्।
२१३ झाषई झषति । ५० १९२ जणाइ ज्ञायते ।
२१४ माडई उज्झति, जहाति, च १६३ जहिंय यदा।
त्यजति ।
१६,४८ १९४ जांउ यावत् ।
२१५ मामलुध्यामलम् । १९५ जाअइ गच्छति, याति ब्रजति,
२१६ झासवई तर्जयति। सरति, एति, अयति वा। ४८
२१७ झूम युध्यति । १९६ जाकइ जातः। . ५४ १६७ जाणइ वेत्ति, मानाति,
२१८ टलवलई टलद्वलति । प्रवेति, अवगच्छति।. ४७ १९८ जानावासउ जन्यापासकः। ४६ २१६ डसई दशति । १६६ जानुत्र यज्ञयात्रा। ४६ । २२० डोहई गाहते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208