Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 153
________________ १४६ श्रीबालशिक्षाव्याकरणस्याहार धनुक्रमेण भाष शब्दसूचि. । क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः ५३ ८५ ऊपडइ उदः । १०६ कडअडउ काष्ठकठिनः। ४७ ८६ अभूत्राइ उद्भवति । ५३ । ११० कडकडइ कटकटायते चक्षुः८०,५३ ८७ ऊमटइ उन्मज्जति गग्घति । ३३,४६ १११ कडच्छइ कटिस्थयति । ४६ ८८ ऊलंबइ उत्पूर्वः । ११२ कमोठाणो कर्मस्थाई। ४६ ८६ अलखइ उपलक्षयति । ११३ करइ करोति ६८ कुरुते, ६० ऊलटावइ, उन्मापयति । ५१ विदधाति विधत्ते। ५२ ६१ ऊवटइ उद्वर्तते। ११४ करडइ, काटइ कृतति । ४६ ६२ अवेढइ उदः । ११५ करोष (ख) इ क्रंदति। ५३ ६३ [क] ऊसीसौं कपिशीर्षक स् । ४६ ११६ कराइ क्रियते। ११७ कलकलइ कलंकरणति। ६४ ऋणरणइ रणध्वनति । ६७,५२ ११८ कल्होडउ कलभोत्कटः। ४६ ६५ एकउडउ एकतडिकः। ११६ कहइ कथयति, प्राचष्टे, आख्याति, शंसति । ६६ एकपरि एकधा। १२० कहिंय कदा। ६७ एकवार एकदा । १२१ कांकसी कचाकर्षरणी। १८ एतलुं एतावन्मात्रम्, इयन्मात्रम् ।४५ १२२ कालि कल्ये। १६ प्रोजइ उदंजयति। १२३ काल्हूण कल्यतनम् । १२४ किरगिरइ किलगिलति। १०० ऑरहु अर्वा । ४५ १२५ किसउ कीदृशः। १०१ ऑहुणउ एषमः। १२६ कींगाइ केकायते । १०२ अोठंभइ अवष्टम्नाति अवष्टम्भति १२७ कोहां क्व, कुत्र। अवष्टंभते अपि च । ५४ १२८ कुंथइ कुथति, कुथ्नाति । १०३ ओढइ अवगुंठ्ते प्रावृणोति च३७,५० १२६ कुदकुअइ कुत्परः। ५३ १०४ ओलंभइ उपालभते। ५२ १३० कुपइ क्रुध्यति कुप्यति १०५ ओलउ उपालयः। ४६ ईर्ण्यति। ७६,५२ १०६ अोलाणि अवलंबिनी। ४६ १३१ कुरमाइ म्लायति, क्लाम्पति । ५१ १०७ ओसोबालुं अस्पृष्टालयम्। ४६ १३२ कुरलावइ क्वरणयति । १०८ ओहटइ अपसरति विरमति। ५३ । १३३ कुसइ क्रोशति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208