Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 154
________________ बालशिक्षा व्याकरणस्याकाराद्यन क्रमेण भाषा शब्द सूचिः । क्रमाङ्काः १३४ कुसणइ कुष्णाति । १३५ कुहइ क्वति । १३६ कतलुं कियन्मात्रम् । १३७ क्रमइ क्रामति । १३८ क्षिरइ क्षरति । शब्दरूपारिण • १३६ ख डुहालइ खर्जयति । १४० खरवलइ अपस्किरति । १४१ खाइ भक्षयति, प्रत्ति, खादति ग्रसतेऽपि च । १४२ खाजइ खाद्यते । १४५ गाइ गन्धायते गन्त्रयति । १४६ गलअलइ गलग्दलति । १४७ गवाणि गवादिनी । १४८ गांगिरइ गांगिरति, गांगृणाति वा । १४ गांड ग्रंथते । ४,४७ ५४ १४३ खाजहलउ खाद्यफलम् । ४७ १४४ खोजइ विद्यते ताम्यति । ६०,५१ १५४ थइ ग्रंथयति ग्रथ्नाति गुंफति । Jain Education International १५५ गूचइ गुंचति । १५६ गोगीडउ गोकीटः । पृष्ठाङ्काः क्रमाङ्काः ४८ ५६५१ ४५ ७७,५२ ५२ ૪ २६, ४६ १२० गाजइ गर्जति । १५१ गाजइ गर्ज्जति । १५२ गायइ गायति । ५.२ १५३ गिलगिलावर किलगिलापयति । ५३ ६५.५४ ६२,५१ ४ ३ ५१ ४६ ५३ ५२ ८६, ५३ ५२ ४६ शब्दरूपरिण १५७ घ घोलइ द्रुतं धूनयति । ५१ १५० घटइ संभवति, घटते । ४५,५० १५६ घसइ घर्षति । ४८ १६० घातइ नि. क्षिपति, प्रक्षिपति । ४६ १६१ घास घृष्यते । १०२,५४ १६२ घूंघड अवगुंठनम् । १६३ घूमइ घूर्णते वा । १६४ घोसइ घोषयति । १६५ च उलवइ पलपति, अपहृते । १६६ चटई चटति, प्रारोहति द्विपं । १६७ चांद्रिणु चन्द्रिकालयम् । १६८ चांपइ संवाहयति । १४७ पृष्ठाङ्काः १७ = छउटइ प्रक्षिपति । श्राङ: । For Private & Personal Use Only ४६ ૧૪ ५३ ६६,५१ ४७ १६६ चाकचकूकवरं चक्र कुब्जम् । १७० चिणइ नुःस्वादेः विनोति-ते: ४६ १७१ चौंकइ चीतः कृ । १००.५४ १७२ चीफाड चित्तफा ( स्फा ? ) १७४ चूकई चूत: । १७५ चूयई श्चोतति-ते । १७६ चौपडइ अभ्यंगयत्ययम् । १७७ चोइ मुष्णाति चोरयति । ६५,५१ ४६ ५३ टकः । ४६ १७३ . चूटई श्रवचिनोति श्रवात् । ४६ ૫૪ ४६ ५३ ५२ ४६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208