________________
बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण
भाषाशब्दसूचिः ।
क्रमाङ्काः शब्दरूपाणि पृष्ठाङ्काः | क्रमाङ्कः शब्दरूपाणि पृष्ठाङ्काः
१प्रन्धोमींचो अन्धमोलिका। ४६ २१ अरतउ परतउ बापसरोषउ २ अउगनाई अपकर्णयसि ।
प्राकृत्या प्रकृत्या च ३ अउडक अपराख्या।
पितृसदृशः। ४ अउडीगउ अपमागगः।
२२ अरोरम अपरेयुः; ५ अउषंडली प्रक्षपटलिक ।
अन्यस्मिन्नहनि, अन्येषुः। ४५ ६ अगोंडउं अग्निपीडकम्।
२३ अलजउ उत्कण्ठा। ४७ ७ अच्छइ अस्ति, तिष्ठति,
२४ अलूझइ अलमुज्झति। ४६,५० विद्यते, प्रास्ते।
। २५ अवहथइ अपहस्तयति। ५० ८ अडइ अड्डति।
२६ असराहिउं प्रश्रद्धेयम्। ४७ ६ अडवडइ अधः पूर्वः पतः
२७ अहीणउं अधेनुकम् । १० अडूालइ अवात्।
२८ प्रांजइ अंजयति वा ११ अणभमइ अनुपूर्वोभ्रम,
अनक्ति। अनोस्तु।
२६ आंबइ प्राप्नोति, घटति । १२ अनेकपरि अनेकथा, बहुधा ।
३० प्राकडउ उत्कटः। १३ अनेतइ अन्यत्र।
३१ आचमइ प्राचमति । १४ अनेरीवार अन्यदा।
३२ आजु प्रद्य। १५ अनेसउ प्रत्याशः।
३३ आजूणउ अद्यतनम् । १६ अभोखउ अभ्युक्षरणम् ।
३४ आथमइ अस्तमस्तु । १७ अभ्यसइ मनसि, अभ्यस्यति। ४७ ३५ आदरइ स्वीकरोति, माद्रियते, १८ अमायइ अमायते।
अंगीकरोति अंगीपूर्वकृतश्च । ५० १६ अम्हसरौषउ अस्मादृशः।। ___ ४५ , ३६ आपइ अर्पयति २० अम्हारउं अस्मदीयम् ।
३७ आभिडइ प्राम्यटति।
५४५१
४६
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org