Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१३०
बालशिक्षाग्याकरणस्याकाराद्यनुक्रमेण धातुरूपसूचिः ।
क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः
६६
५३० स्पर्द्ध, स्पर्द्धते ५३१ स्पृश, स्पृशति ५३२ स्पृह, स्पृहयति ५३३ स्फायी, स्फायते ५३४ स्फायी, स्फायते ५३५ स्फुट, स्फोटते ५३६ स्फुट, स्फुटति-स्फोटयति ५३७ स्फुटिर्, स्फोटति-स्फुटति ५३८ स्फूच्र्छा (स्फूछत) ५३६ स्मिङ्, स्मयते ५४० स्मृ, स्मरति ५४१ स्यम (शब्दे), स्यमति ५४२ स्वन (शब्दे), स्वनति ५४३ स्वृ, स्वरति-संस्वरते ५४४ हद, हदते
५४५ हन, हन्ति-पाहते ५४६ हसे. हसति ५४७ हिसि, हिनस्ति ५४८ हु, जुहोति ५४६ हू . हर्च्छति ५५० ह (प्रसह्यकरणे), जहत्ति । ५५१ ह, हरति-हरते ५५२ हृञ् (गत्यनुकरणे), अनुहरन्ते ५५३ हष, हर्षति ५५४ ह.ष, हृष्यति ५५५ हेड्, हेडत्ति ५५६ ह नुड , अपह नुते ५५७ ह्री, जिहति • ५५८ ह्लादी, ह्लादते ५५६ ह्येन , ह्वयति-ह्वयते अाह्वयते
निह्वयते
~
॥ इति श्रीबालशिक्षाध्याकरणस्याकाराद्यनुक्रमेण धातुरु पसूचि. ॥
Jain Education International
ernational
For Private & Personal Use Only
www.jainel
www.jainelibrary.org

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208