Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 132
________________ बालशिक्षाण्याकरणस्याकाराखनुक्रमेण पातुरूपसूचिः। १२५ क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः क्रमाङ्काः धातुरूपाणि पृष्मकाः ८७ ७ ७७ १०१ १४ ७६ २८६ पृ (पालनपूरणयोः), पिपति ६६ ३०८ भजो, भनक्ति २८७ पृ (पूरणे) पारयति ३०६ भज्, भजति-भजते २८८ पृ (प्रीतौ), पूरगाति ३१० भरण भरगति २८६ पृङ (व्यायामे), व्याप्रियते ६६ ३११ भस, बभस्ति २९० पृच् पर्चयति-पर्चति ७८ ३१२ भा, भाति २९१ पृचो, पृक्ते-पूरणक्ति ३१३ भाशु (वीतो), भासते २६२ पृच्छ, पुच्छति-प्र,पृच्छत ३१४ भाष, भाषते २६३ पृणु, परणाति ३१५ भाम्, भामते २६४ पृथु, पर्थयति ३१६ भिदिर, भिनत्ति २९५ १, पृणाति ३१७ भी, बिति २९६ प (शोषणे), पायति ३१८ भुज, भुनक्ति ३६७ प्यायो (वृद्धौ), प्राप्यायते ३१६ भुजो, भुजति २६८ प्यङ्, प्राप्थायते १० ३२० भू, भवति २९६ प्रीङ् (प्रीतो), प्रीयते ६५ ३२१ भृग, बिति-विभृते ३०० प्रीञ् (तपणे), प्राययति ३२२ भृन्, भरति-भरते प्राययते-प्रयति-प्रयते ३२३ भृजी, भजते ३०१ प्रीज् (तर्पण कान्तौ च), ३२४ भ्रसु (प्र अंसने), अंसते प्रोणाति-प्रोणीत ३२५ भ्रमु, भ्रम्यति-भ्राम्यति ३०२ फण, फरणति-फरणयति- ३२६ भ्रस्ज, भृज्जति-भज्जते फारगयति ३२७ भ्राज, भ्रानते ३२८ भ्राज भ्राजते ३०३ बध (बन्धने), बध्नाति ३२६ भ्रास, भ्रास्यते-भासते ३०४ बच्; बीभत्सते-बषते ३०५ बुध (अवगमने), बुध्यते ३३० मी, माद्यति-मत्यतिबोधति मादयति ३०६ बुधिर् (बोधने), बोषति- ३३१ मन्, मन्यते ... बोधते ३३२ मनु, मनुते ३०७ बम, ब्रवीति-जूते १८ | ३३३ मन्य, मन्थति-मन्याति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208