Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 133
________________ १२६ बालशिक्षाम्याकरणस्याकारानुक्रमेण धातुरूपसूचिः। - क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः | क्रमाङ्काः धातुरूपाणि पृष्ठाङ्काः ७७ ८३ ३३४ मस्जी, मजति ३६० यती, यतते ३३५ मा, माति ३६१ यभ, यभीत ३३६ माङ्, मिमीते-मीयते ३६२ यम्, यच्छति-प्रायच्छते३३७ मान्, मीमांसते-मानयति उपयच्छते-यमयति-यामयति ६२ ३३८ मार्ग, मार्गयति-मार्गति ___८१ ३६३ यम, यमयति ३३६ मिङ्. मिनोति-मिनुते ६५ ३६४ यु, यौति ३४० मिदा, मेदते-मद्यति ७२ ३६५ युज (समाधौ), युज्यते ३४१ मिह, मेहति ७१ ३६६ युज्. योजयति-योजति ३४२ मी (गतौ), माययति-मयति ६५ ३६७ युजिर, युनक्ति-युङ्क्ते ३४३ मीङ, मीयते ६४६५ ३६८ युञ् युनाति युनीते ३४४ मुच्च, उच्चति-मुञ्चते ३६६ युध, युध्यते ३४५ मुष्. मुष्णाति ३४६ मुह मुह्यति ३७० रज, रजति-रजते-रख्यते३४७ मूर्छा, मूर्च्छति ____ रज्यति-रब्जयति ३४८ मृङ, म्रियते ३७१ रध हिंसायाम् संराधने), ३४६ मृजू माष्टि रध्यति ३५० मृडु, मृणाति ३७२ रभ, प्रारभते-प्रारम्भयति ३५१ मृदु, मृनाति ३७३ रमु, रमते ३५२ मृश्. मृशति ३०४ रवि, रिण्वति-रण्वति ३५३ मृष, मृध्यति-मृष्यते ३७५ राज़, राजति-राजते ३५४ मृषु (सहने), मर्षति-मर्षयते- ३७६ राध, राध्यति-राध्यते मर्षते ३७७ रिचिर रिक्ति ३५५ मेङ, प्ररिणमयते ३७८ रिश्, रिशति ३५६ ना, मनति । ३७६ रोङ् (श्रवणे), रोयते३५७ म्लेच्छ म्लेच्छति रिणाति ३५८ म्ल, म्लायति ३८० रु, रोति - ३८१ रु. रवते ३५६ यन्, यनति-पजते ६५ । ३८२ रुच, रोचते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208