Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
224
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
पविकाराधिक्यवशात् विरसजन्याजीर्णे वृत्ते सति दोषविकारगत्या अग्निसन्धुक्षणकरणमपि न क्रियते । जठरानलः स्वस्थानं विहाय बहिः प्रज्वलन् स तु सामज्वरमाविर्भावयतीत्यर्थः ।
ननु लौकिक सामग्रीमात्रं न कारणं सुकर्मकरणविधविद्यादयोऽपि संभवन्ति,
पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् ॥
16
इति वार्तिकवचनानुसारेण ज्ञातव्यम् । रसविरलवद्रव्यादने जाते सति केषांचिद्वयाधयस्सभवन्ति । इति सर्वत्र नियमेन वक्तुमशक्यत्वात् 'सर्व बलवतः पथ्यं" इति न्यायवचनानुसारेण बलवद्विषये रसाजीर्णविरसाधिकविरुद्धर से जाते सत्यपि तत्र रोगो न दृष्टः । लौकिक सामग्री मात्रमेव कचिन्न कारणम् । आमाद्यात्मककार्याणां संभावितत्वात् प्रारब्धकर्मणां चलित्वात् सर्वत्रापि रसाजीर्ण जन्य रोगास्सम्भवान्तीत्येतत्प्रतिपादनं व्यर्थ स्यादिति । तेन यत्र रोगोत्पादकामवृद्धिर्भवति तत्र तादयोगकामाविर्भवति । तथाहि-- रसाजीर्णविरसधिकविरुद्ध र सजकार्यवैचित्यात् तसद्रोगजनक कारणवैचित्यं पुनर्वक्तुं शक्यते । याव दजीर्णजन्याजयस्य लङ्घनमेव निवर्तकं रोगनिवर्तकसामग्रयति - रिक्त सामग्रीनिवर्त्यत्वात्, लङ्घनादिसामग्री कार्य विना अनिर्वर्त्यत्वाच्च । तस्माद्विरसद्रव्यादनसामग्री याहशी भवति तद्रोगकार्यवैचित्रयं तादृशं संभवति । तथाहि-- सर्वे रोगास्संजातास्स्वजनकाधिक्यवशात्तयोदशरूपज्वरास्सन्निपातविकारास्संभव
न्ति । स्वादुरसविरसत्वजातयावत्कार्यं शिरःकमलस्थामृतं सर्वसिरारन्ध्रभागमुपगम्य विरसविषमदोष संपर्कवशात् यदा विकारो
For Private And Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347