Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशः प्रश्न:
311
आईकादिदशद्रव्यं काथलेहरूपं ग्रहणीरोगनिवर्तकम् । ४४ लशुनादिद्वादशद्रव्यं चूर्णकाथलेहधृतरूपं मन्दानलरोग
निवर्तकम्। पलादिषट्पदार्था चूर्णक्वाथविकारभूताः मन्दानलरोगनिवर्तकाः।
आयुकामयमानेन धर्मार्थसुखसाधनम् ।। आयुर्वेदोपदेशेषु विधेयः परमादरः॥ विचार्य यत्नात्सर्वस्मान्नित्यं देहं निरीक्षयेत् । आ दशाहानिरीक्ष्यैनं पथ्येनैव तु तं हरेत् ॥ न पीडयेदिन्द्रियाणि न च तान्यतिलालयेत् । त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन् ॥ वृद्धिस्समानस्सर्वेषां विपरीतैर्षिपर्ययः । चयप्रकोपप्रशमा वायोगीमादिषु त्रिषु॥ वर्षादिषु च पित्तस्य श्लेष्मणशिशिरादिषु ॥
इत्यायुर्वेदस्य षोडशः प्रभः समाप्तः.
For Private And Personal Use Only

Page Navigation
1 ... 344 345 346 347