Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 344
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोरश: प्रश्नः 309 amraparAAAAAARAM २६ भूताधिकसन्धुक्षणकर्मकारकतिक्तरसपदव्यं अमिमान्द्यामनिवर्तकम्। पाठाकरजानलशरपुर पुनर्नवानिम्बलशुनयवानीचरब न्धन दीप्यकर्ज रकबिल्वातिविशवचासैन्धवाविश्वचव्यनैतलरास्नामृतातसी भृकुबेराक्षलोध्रकवचामासि-पलावतालपत्रिका केसदारुलक ग्रन्ध्यामेयाः चूर्णकाथधृततलेलहरूपाः मन्दानलामयनिवर्तकाः। २४ गगनपवनभूतस्वसमानाधिकरणोषणरसोपलम्भकद्र- . व्यादनजाताजीर्णामपित्तविषरूपोपाधिकग्रहणीरोगहारकगगनभूताधिकगुणोपलम्भककटुरसवाव्यम् ग्रहणीरोगनिवर्तकम् । आईकवत्सकतलपोटकचूतार्जुनवटाश्वत्थबिल्वबदरल शुनविश्वगानेरुकीनागवलचिश्चाजमोदरसदाडिमकरजवाशाशुकलोधवृद्धदारुशरपुखमरीचदीप्यकजीरकलवङ्गकरुणाभीरुनिम्बकुटजाद्याः चूर्णकाथलेहभृता ग्रहणीरुजापहाः । . २६ अनलानिलगुणभूयिष्ठस्वसमानाधिकरणकषायरसोपलम्भकयावदन्यादनजाताजीर्णपित्तविषक्रिमिगतसिराविकारजातसप्तधातुरसकारक गगनभूयिष्ठद्रव्यं बिपूच्यामयनिवर्तकम् । २७ कट्वादि दशदव्यं चूर्णकाथभेषजं श्वासाम्यनि वारकम् । चन्दनादिसप्तपदार्थाः चूर्णकायोपयुक्ताः छर्धामयनि वारका । 1 चर्मबन्धन-A. 2 चव्यानलराना or चवनतलराबा-Dr. B.S. 3 युतांसि-C. - एलातालपत्रिका-- Dr. B.S. 5 केशदारयुक , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 342 343 344 345 346 347