Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 343
________________ Shri Mahavir Jain Aradhana Kendra 308 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे त्थान चूतजम्बूविजया बीजफेनुजीरकोल चव्यचित्रकवराम्लघुणप्रियावत्सकबीजयष्टितृटिकैडर्य शरपुतलशुनहिङ्गधात्रीविभीतकग्रन्थितलपांटक तितीरसवव्यवद्यावत्पदार्थाः चूर्णक्काथघृततैललेह्यरूपा अतिसारग्रहणी रोगनिवर्तकाः । पृथिव्यादिगुणाधिकस्वसमानाधिकरणस्वादुरसोपलम्भक द्रव्यादनजाताजीर्णामयनिवर्तकरजोगुणा धिकोपलम्मकाम्लरसवदम्बुभूतद्रव्यं अजीर्णामय नाशकम् । परच्या बायक्षपुनर्नवा हिङ्गशरपुङ्गव्याघ्रीदुरालभपूगीफलतमालक्षाराम्लजम्बीरार्कस्नुहिशिग्र पर्व को ग्रग न्धकरञ्जखदिराग्निश्रीपर्णीश्रभिन' जयाग्नेयाः चूर्णक्काथलेहरूपाः अजीर्णमयनिवर्तकाः । अम्बुपवनभूतस्वसमानाधिकरणरसोपलम्भकद्रव्याद 1 तिक्तरस - Dr. B.S. 4 fa-Dr. B.S. नाजीर्णामपित्तज्वरजन्य मन्दानिलरुचिर्तकपवन 2 पृथिव्याद्वि. 3 श्रीफल – Dr. B.S. अग्निभूतद्रव्याधिकत्वसमानाधिकरणा म्लरसोपलम्भकद्रव्यादनजाताजीर्णजातामरोगनिवर्तकं पार्थिवगुणाधिकस्वादुरसवद्रव्यम् । विश्वदेवकुसुमकटुकणाग्निरसोनदीप्यककरञ्ज पुनर्नवा - यवजजीरकहिङ्गमुस्तवत्सक व सुकपत्थ्या 'जिनसुरगीजातिफल तलपोटकटकबबुर कुष्ठयावत्सरसवव्यं चूfarareकादिविकारं सर्वाजीर्णामरोगनिवर्तक | २२ १८ For Private And Personal Use Only १९ २० २१

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347