Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 341
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 आयुर्वेदसूत्रे पञ्चदश सप्तदश विंशातेपदार्थाः तैलघृतोपयोग्याः श्वासकासक्षयघातकाः। इत्यायुर्वेदस्य पञ्चदशः प्रश्नः समाप्त. अथ पोडशः प्रश्न: - - - तद्वत्सगुडादियुक्तलेह्यादयस्तथा । कपित्थादिद्वाविंशतिपदार्थाः हिमामयघातकाः । तावत्पदार्थास्तैलघृतलेहरूपाः हिमामनिवर्तकाः । तत्तद्भूतविशुद्धद्रव्यादनाजीर्णजन्यामयधातुशोषकारक यावाव्यनिवर्तकद्रव्यं तत्तद्धातुपोषकम् । दशमूलादिपञ्चदशद्रव्यं यथायोगं रसधातुशोषकपोषकम्। ५ धनादिपञ्चदशद्रव्यं रक्तधातुशोषकपोषकम् । रामादिपञ्चदशद्रव्यं यथायोगं धातुशोषकमांसधातुगता- मयहारकम् । वालुकादिचतुर्दशद्रव्यं मेदोधातुविकारनाशकम् । निम्बादि । पञ्चदशद्रव्यं अस्थिधागतरोगप्रकोपहारकम् । ९ विद्रादिपञ्चदशद्रव्यं मजाधातुनिष्ठरोगप्रकोपहारकम् । १० जात्यादिषद्रव्यं यथायोगं चरमधातुगतरोगप्रकोपहारकम् । पवनभूतगुणाधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारजातं छदिरोगहेतुकम् । RAN 1 निम्बादीति । कोशे न दृश्यते. 2 नेतत् A कोशे. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347