Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
296
आयुर्वेदसूत्रे
रेवतीऋक्षरूपं सप्तत्रिंशत्सिरातं थवर्णबोधकं शिरः
क्रमलात्मकपद्म सहस्रसिराश्रितवर्णज्ञानज्ञापकम् । षष्टिनाडिकानामहर्निशम्। पञ्चदशाहः पक्षः। • पक्षद्वयं मासः। मासद्वयमतुः । त्रिऋतु एकायनम् । षड़तवो द्वादशमासास्संवत्सरः । अश्विनी ज्वरः। भरण्यतिसारः। कृत्तिका ग्रहणी। रोहिण्यशोविकारः । मृगशीर्षमजीर्णम् । आ मन्दानिलः। पुनर्वस् विपूची। तिथ्यमरुचिः। आश्लेषा पाण्डुः । मखा श्वासः। फल्गुनी कासः । फल्गुनी कुष्ठामयः। हस्तो मेहः । चित्ता कुक्षिरोगः । स्वाती नेत्रामयः । विशाखा कर्णरोगः । अनुराधा नासिकामयः।
For Private And Personal Use Only

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347