Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
302
आयुर्वेदसत्रे
इन्द्रदेवता प्रार्थनं विधिः । वितिविरुद्धगतिसम्भवग्रहयोगकालवशात्क्षयस्सम्पद्यते। ३६ नवर्णबोधकयावत्सिरानालावृतप्रयुक्तद्रव्ययोगकरणं
तदामयनिवर्तकम् । पितृदेवताप्रार्थनं भेषजम् । अषाढानक्षत्रधिगतिसम्भवग्रहयुक्तकालवशात् अश्मरी.
रोगः प्रतिभासते। पफवर्णद्योतकयावरिसरानालावृतयावनिवर्तकद्रव्यं अश्म
रीनिवर्तकम् । अग्देवताप्रार्थनं निवर्तकम् । अषाढानक्षत्रविगतिसम्भवग्रहयुक्तकालवशात् छर्दिरोगः . प्रपद्यते।
४२ बभवर्णद्योतकयावत्सिरानालावृत ओषधियोगकरण निव
तकम् । विश्वेदेवाभिषेचनं निवर्तकम् । श्रोणानक्षत्रविरुद्धगतिसम्भवग्रहयुक्तकालसंयोगवशा
दरुचिरोगः प्रपद्यते। मवर्णबोधकयावत्सिरानालाततदुपयुक्तद्रव्ययोगकरणं
तदामयनिवर्तकम् । विष्णुदेवताप्रार्थनं तत्र भेषजम् ।। भविष्ठानक्षत्रविरुद्धगतिसम्भवग्रहसंयुक्तकालसंयोगव
शात्पवनामयः प्रपद्यते । यरवोंशारणहेतुकतत्तत्सिरानालावृततत्सजातीयद्रव्यं
तदामनिवर्तकम् । 1 अब्देवतेत्यादि-करणे निवर्सकं इत्यन्त कोशद्वयेऽप्यदृष्टं सन्दर्भवशादुदृतम्. हरयामयः.
For Private And Personal Use Only

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347