Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 338
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पश्चदशः प्रश्नः. Acharya Shri Kailassagarsuri Gyanmandir वसुदेवताप्रार्थनं भेषजम । शतभिषङ्गनक्षत्रविगतिजातग्रहकालसंयोगवशात् पित्त रोगः प्रपद्यते । लववर्णद्योतकयावत्सिरानालावृत तनिवर्तक द्रव्ययोग करणं पित्तप्रकोपनिवर्तकम् | इन्द्रदेवताप्रार्थनं तत्र भेषजम् । प्रोष्ठपदाविरुद्धगतिसम्भवग्रहयुक्तकालसमयावे शेषा कफामयः प्रपद्यते । शषवर्णबोधकया वत्सिरानालाटत यावद्रव्ययोगकरणं क फामय हारकम् । अजैकपादेवताप्रार्थनं विधिः । प्रोष्ठपदानक्षत्रावरुद्ध गति सम्भवग्रहयुक्तकालवशादपस्मारामयाः प्रपद्यन्ते । सवर्णद्योतकयात्सिरानाल। वृतयावद्रव्य योगकरणं अ पस्माराम यहारकम् । अहिर्बुध्य देवताप्रार्थनं निवर्तकम् । रेवती नक्षत्रविरुद्ध गतिसम्भवग्रहयुक्त कालवशाद्वणरोमस्सम्पद्यते । हवर्णद्योतक यावत्सिरानालावृत यावद्दव्ययोगकरणं auraयनिवर्तकम् | पदेवताप्रार्थनं विधिः । वह्निभूताधिकद्रव्यादनाजीर्णजन्याम- पित्त-विषक्रिमिप्र स्तसिराविकारजाता रक्तपित्तविकाराः । अम्बुभूताधिकगुणोपलम्भक यावत्पदार्थास्तद्विकार हारकाः । For Private And Personal Use Only 303 ५० ५१ ५२ ५३ ५४ ५५ ५६ ५७ ५९ ६० ६१ ६६ ६३ ६४

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347