Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पश्चदशः प्रश्नः.
Acharya Shri Kailassagarsuri Gyanmandir
वसुदेवताप्रार्थनं भेषजम । शतभिषङ्गनक्षत्रविगतिजातग्रहकालसंयोगवशात् पित्त
रोगः प्रपद्यते ।
लववर्णद्योतकयावत्सिरानालावृत तनिवर्तक द्रव्ययोग
करणं पित्तप्रकोपनिवर्तकम् |
इन्द्रदेवताप्रार्थनं तत्र भेषजम् ।
प्रोष्ठपदाविरुद्धगतिसम्भवग्रहयुक्तकालसमयावे शेषा
कफामयः प्रपद्यते ।
शषवर्णबोधकया वत्सिरानालाटत यावद्रव्ययोगकरणं क
फामय हारकम् ।
अजैकपादेवताप्रार्थनं विधिः ।
प्रोष्ठपदानक्षत्रावरुद्ध गति सम्भवग्रहयुक्तकालवशादपस्मारामयाः प्रपद्यन्ते ।
सवर्णद्योतकयात्सिरानाल। वृतयावद्रव्य योगकरणं अ
पस्माराम यहारकम् ।
अहिर्बुध्य देवताप्रार्थनं निवर्तकम् ।
रेवती नक्षत्रविरुद्ध गतिसम्भवग्रहयुक्त कालवशाद्वणरोमस्सम्पद्यते ।
हवर्णद्योतक यावत्सिरानालावृत यावद्दव्ययोगकरणं auraयनिवर्तकम् |
पदेवताप्रार्थनं विधिः ।
वह्निभूताधिकद्रव्यादनाजीर्णजन्याम- पित्त-विषक्रिमिप्र
स्तसिराविकारजाता रक्तपित्तविकाराः । अम्बुभूताधिकगुणोपलम्भक यावत्पदार्थास्तद्विकार
हारकाः ।
For Private And Personal Use Only
303
५०
५१
५२
५३
५४
५५
५६
५७
५९
६०
६१
६६
६३
६४

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347