Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 336
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रदश: प्रश्न: 301 mmmmmmmmm अवर्णद्योतकयावत्सिरानालावृतनिवर्तकद्रव्यं मूर्नमय भेषजम् । इन्द्रदेवताप्रार्थनं विधिः । स्वातीनक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात् नेत्रामयः प्रपद्यते । टठवर्णबोधकयावसिरानालावृतद्रव्यं 1 मेत्रामयहारकम्। २३ वायुदेवताप्रार्थनं विधिः । শিহাৱানগৰিাখিলানযুককাৰকৰী: प्रपद्यते। डढवर्णद्योतकसिरानालावृतौषधियोगकरणं निवर्तकम्। २६ इन्द्राग्निदेवताप्रार्थनं तत्तत्कर्मविपाककरणं भेषजम् । २७ अनुराधानक्षत्र विगतिजातग्रहयुक्तकालवशान्नासिका मयः प्रपद्यते। णवर्णशापकयावत्सिरानालावृतयावाव्ययोगकरणं नासिकामयहारकम् । २९ मित्रदेवताप्रार्थनं निवर्तकम् । तथवर्णमापकयावत्सिरानालावृतौषधिकरणं नासिकाम यहारकम्। मित्रदेवताप्रार्थनं निवर्तकम् । रोहिणीनक्षत्र विगतियोगजीतग्रहयुक्तकालवशान्मुखमिय स्सम्पद्यते। दधवर्णवोधकयावत्सिरानालावृततत्तदुपयुक्तयोगकरणं मुस्खामयनिवर्तकम् । । कर्णामय --Ad(. विचयनन्तरं रोहिणीत्यादिवाश्यं पठितं कोष द्वयेऽपि दृश्यते. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347