Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore

View full book text
Previous | Next

Page 334
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्दशः प्रश्नः 299 लवर्णबोधकयावत्सिरानालावृनौषधियोगकरणं अजर्णाि मयनिवर्तकम्। सोमदेवताप्रार्थनादिकं निवर्तकम् । आ नक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात मन्दानलरोगः प्रवर्तते । ए ऐ वर्णशापकयावत्सिरानालावृतयावनिवर्तकद्रव्यं मन्दानलभेषजम् । तत्तहरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः। इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समातः. अथ पञ्चदशः प्रश्नः, पुनर्वसुविगतिजातग्रहयुक्तकालसंयोगवशात् विष्ची रोगः प्रवर्तते। ओ औ वर्णशापकयावत्सिराटतौषधियोगकरणं विषूची. रोगनिवर्तकम् । भदितिदेवताप्रार्थनं भेषजम् । . तिष्यनक्षत्र विगतिजातग्रहयुक्तसमयविशेषवशादरुचि- रोगस्सम्पद्यते। 1 अं वर्णद्योतकयावात्सरानालावृतयावन्निवर्तकद्रव्यं अरुच्यामयनिवर्तकम् । बृहस्पतिदेवताप्रार्थनं भेषजम् । 1 नक्षत्राणां वर्णयोगक्रमोऽत्र पूर्वप्रश्नात क्रमाद्भिद्यते । ६ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347