Book Title: Ayurved sutram
Author(s): Yoganandnatha, R Shama Shastry
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्दशः प्रश्नः
299
लवर्णबोधकयावत्सिरानालावृनौषधियोगकरणं अजर्णाि
मयनिवर्तकम्। सोमदेवताप्रार्थनादिकं निवर्तकम् । आ नक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात मन्दानलरोगः प्रवर्तते । ए ऐ वर्णशापकयावत्सिरानालावृतयावनिवर्तकद्रव्यं मन्दानलभेषजम् । तत्तहरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः।
इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समातः.
अथ पञ्चदशः प्रश्नः,
पुनर्वसुविगतिजातग्रहयुक्तकालसंयोगवशात् विष्ची
रोगः प्रवर्तते। ओ औ वर्णशापकयावत्सिराटतौषधियोगकरणं विषूची.
रोगनिवर्तकम् । भदितिदेवताप्रार्थनं भेषजम् । . तिष्यनक्षत्र विगतिजातग्रहयुक्तसमयविशेषवशादरुचि- रोगस्सम्पद्यते। 1 अं वर्णद्योतकयावात्सरानालावृतयावन्निवर्तकद्रव्यं
अरुच्यामयनिवर्तकम् । बृहस्पतिदेवताप्रार्थनं भेषजम् ।
1 नक्षत्राणां वर्णयोगक्रमोऽत्र पूर्वप्रश्नात क्रमाद्भिद्यते ।
६
For Private And Personal Use Only

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347